Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

phalaṃ tu pittalaṃ tālaṃ saraṃ kāśmaryajaṃ himam||122||
śakṛnmūtravibandhaghnaṃ keśyaṃ medhyaṃ rasāyanam||123||

vātāmādyuṣṇavīryaṃ tu kaphapittakaraṃ saram||123||
paraṃ vātaharaṃ snigdhamanuṣṇaṃ tu priyālajam||124||

priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ||124||
kolamajjā guṇaistadvattṛṭchardiḥkāsajicca saḥ||125||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tālasyedaṃ tālaṃ phalaṃ pittakāri| kāśmaryajaṃ phalaṃ saraṃ śītavīryādiguṇayuktam| madhūkabadarayorapi viśeṣāntaramuktaṃ saṅgrahe (sū.a.7)-"madhūkajamahṛdyaṃ tu badaraṃ saraṇātmakam|" iti| vātāmādīnāṃ guṇaviśeṣapradarśanārthaṃ nirdhāritam| tuḥ-viśeṣe| vātāmādikamuṣṇavīryaṃ kaphapittakaraṃ saramatiśayena vātaghnaṃ snigdhaṃ ca| ādiśabdenā'bhiṣukādīnāṃ grahaṇam| priyālajātaṃ-priyālajaṃ phalamanuṣṇavīryam| turviśeṣe, viśeṣastu śītavīryatvameva| śeṣaṃ bṛṃhaṇādi sarvaṃ samānam| priyālasya majjā-asthyabhyantaraṃ, madhurādiguṇayuktam| badaramajjā guṇaistadvat-priyālamajjāvat, tṛḍādijicca| tantrāntare coktam (suśrute sū.a.43|205)"baibhītako madakaraḥ kolānāṃ pittanāśanaḥ|"tathā, "tālakharjūrādīnāṃ mastakamajjānaḥ svādupākā vṛṣyāḥ śītavīryāśca|"iti suśruto'paṭhat(?)|15

Commentary: Hemādri’s Āyurvedarasāyana

atra keṣāṃcidviśeṣaḥ| tatra tālaphalaguṇānāhaphalaṃ tviti| yattu, "phalaṃ svādurasaṃ teṣāṃ tālajaṃ gurupittahṛt||" iti suśrutena (sū. a. 46/179) pittaharatvamuktam, tat pakvaviṣayam| ata eva carakeṇa siddhānīti viśeṣitam (sū. a. 27/126)-"tālasasyāni siddhāni nārikelaphalāni ca| bṛṃhaṇasnigdhaśītāni balyāni madhurāṇi ca||' iti| vyākhyātaṃ ca bāṣpacandreṇa,- "tālasasyānitālaphalāni, siddhāni-pakvāni, madhurasnigdhaśītatvena vātapittaharatvaṃ kaphakaratvaṃ ca vedyam|" iti| kāśmaryajaguṇānāha-kāśmaryajamiti| vātāmādiguṇānāhavātāmādīti| vātāmādipriyālāntam| priyālaguṇānāha-anuṣṇaṃ tu priyālajamiti| nañatra viruddhārthaḥ| uṣṇaśabdena vīryaṃ pittaṃ ca, tena śītalaṃ pittaghnaṃ ca priyālajam| uktaṃ ca suśrutena (sū. a. 46/156)-"vātapittaharaṃ vṛṣyaṃ priyālaṃ guru śītalam|" iti| priyālamajjaguṇānāhapriyālamajjeti| majjā-asthyantarvarti bījam| kolamajjaguṇānāhakolamajjeti| kolaṃ-badaram|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bilvaṃ pakvaṃ sudurjaraṃ pūtimārutaṃ ca-durgandhyapānavātakṛt bhavati| bālaṃ-asampūrṇamanupacitaṃ bilvaṃ, dīpanaṃ kaphavātaghnam| ubhayaṃ-āmaṃ pakvaṃ ca, grāhimūtrapurīṣādeḥ saṅgrahaṇam|

Like what you read? Consider supporting this website: