Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

paṭolasaptalāriṣṭaśārṅgeṣṭāvalgujā'mṛtāḥ||75||
vetrāgrabṛhatīvāsākutilītilaparṇikāḥ||76||
maṇḍūkaparṇīkarkoṭakāravellakaparpaṭāḥ||76||
nāḍīkalāyagojihvāvārtākaṃ vanatiktakam||77||
karīraṃ kulakaṃ nandī kucailā śakulādanī||77||

kaṭillaṃ kembukaṃ śītaṃ sakośātakakarkaśam||78||
tiktaṃ pāke kaṭu grāhi vātalaṃ kaphapittajit||78||

Commentary: Hemādri’s Āyurvedarasāyana

paṭolādiguṇānāha-paṭoleti| paṭolaṃ-rājīphalam| saptalāsātalā| ariṣṭo-nimbaḥ| śārṅgeṣṭā-aṅgāravallī| avalgujobākucī| amṛtā-guḍūcī| vetro-vaṃśasadṛśaḥ, tasyāgraṃagrabhāgaḥ| bṛhatī dvidhā,-siṃhī vyāghrī ca| vāsāāṭarūṣakaḥ| kuntilī-cañcusadṛśī dīrghapatrā| tilaparṇikābadarakaḥ| maṇḍūkaparṇī-brāhmī| karkoṭaṃ-karkoṭīphalam| kāravellakaṃ-suṣavīphalam| parpaṭo-jvaraghnaḥ| nāḍīkalāyomatsyākṣaḥ| gojihvā-dārvipatrikā| vārtākaṃ-vṛntākam| vanatiktakaṃ-kirātatiktam| karīraṃ-gūḍhapatram| kulakaṃkākatindukam| nandī-meṣaśṛṅgī| kucailā-kṛṣṇapāṭhā| śakulādanī \_kaṭurohiṇī| kaṭillaṃ-raktapunarnavā| kembukaṃprasiddham| kośātakaṃ-kṛtavedhanam| karkaśaṃ-kampillam| paṭolādikaṃ śītatiktādiguṇam| atra paṭolanimbāvalgujāmṛtāvetrāgrakarkoṭakakāravelleṣu vivādaḥ| tatra paṭolaphanaṃ prati suśrutaḥ (sū.a. 46/268)-"kaphapittaharaṃ vraṇyamuṣṇaṃ tiktamavātalam| paṭolaṃ kaṭukaṃ pāke vṛṣyaṃ rocanadīpanam||" khāraṇādiḥ-"sasnehoṣṇaṃ laghu svādu pāke doṣānulomanam| uktaṃ tiktaṃ tiktaṃ tridoṣaghnaṃ śākaṃ nimbapaṭolayoḥ|| tathā,paṭolanimbaṃ vātaghnaṃ tiktamanyattu vātalam|" iti| tatra khāraṇādyuktaṃ tridoṣaghnatvameva grāhyam, anyathā'nvayānupapatte vāgbhaṭoktasya hi "vātalam" ityasya saptalādibhiranvayatvena sārthakyāt, paṭolasya kaphapittaharatvādibhiḥ| ata eva hariścandrajaijjaṭādayaṣṭīkākārā apyuddṛtavyaktivyatirekeṇa gaṇaguṇā ityāhuḥ| suśrutoktasya tu "avātalam" iti śabdasya vāta-ghnatvamevārthaḥ, viruddhārthatvānnañaḥ| yadyapi vātodāsīnatvavātaghnatvayoḥ sahānavasthānalakṣaṇo virodho'sti, tathāpyavāta-laśabdena vātodāsīnatvaṃ na grāhyam, tantrāntaravirodhasya tadavasthatvāt| athavā, avātalaśabdena vātakaraṇābhāva ucyate, sa ca vātaghnatve'pyasti, ityavirodhaḥ| ata eva rasebhedīye vakṣyati (hṛ. sū.a. 10/35)-"tiktaṃ kaṭu ca bhūyiṣṭhamavṛṣyaṃ vātakopanam| ṛte'mṛtāpaṭolībhyāṃ śuṇṭhīkṛṣṇārasonataḥ||"iti| mādhavakaśamanaṃ mūlaṃ tasya virecanam||" iti| uṣṇatvaśītatvayoruṣṇatvaṃ grāhyam, anavakāśatvāt| śītalatvaṃ vātalatvavat sāvakāśam| nimbe tu khāraṇādyuktaṃ tridopaghnatvaṃ phalaviṣayam, sasnehatvādīnāṃ phala eva sambhavāt paṭolasāhacaryācca| carakasaśrutādyuktaṃ vātalatvaṃ patravipayam| avalgujasya pittakaratvavātaghnatve āha khāraṇādiḥ-"avalgujaḥ saiḍagajaḥ pittakṛtkaphavātajit|"

iti| tatphalaviṣayam, dhānyavarge pāṭhāt| ata evoktaṃ saṅgrahe (sū. a. 12)- "avalgujaiḍagajayorbījaṃ vātakaphapraṇut|" iti| pittaghnatvaṃ vātalatvaṃ ca patraviṣayam| suśruto'pyāha (sū. ā. 46/265)- "avalgujaḥ kaṭuḥ pāke tiktaḥ pittakaphāpahaḥ|" iti| guḍūcyāstridoṣaghnatvamuṣṇatvaṃ coktaṃ saṅgrahe (sū. a. 12)- "tiktā'mṛtā tridoṣaghnī grāhiṇyuṣṇā rasāyanī| dīpanī jvaratṛṭdāhakāmalāvātaraktanut||" iti| tatra tridoṣaghnatvoṣṇatve grāhye, anavakāśatvāt| vātalatva śītalatve tu paṭolavatsāvakāśe| tathā, vetrāgrasya khāraṇādinā tridoṣaghnatvamuktam"cañcurmarmarikā pāṭhā vetrāgraṃ suniṣaṇṇakam| śaṭhīśākaṃ ca saṅgrāhi doṣatrayahitaṃ laghu||" iti| tatra tridoṣaghnatvaṃ grāhyam, hārītena vātalasyāpohitatvāt,"sarvaṃ tiktaṃ vātalamavṛṣyaṃ cānyatra vetrāgrapaṭolāt|" iti| suśrutena anuktatvācca, (sū. a. 46/270)- "āṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ| kirātatiktasahitāstiktāḥ pittakaphāpahāḥ||" iti| karkoṭakāravellayoḥ suśrutena vātaghnatvamuktam (sū.a. 46/269)-"kaphavātaharaṃ tiktaṃ rocanaṃ kaṭukaṃ laghu| vāṛtākaṃ dīpanaṃ proktaṃ jīrṇaṃ sakṣārapittalam|| tadvatkarkoṭakaṃ vidyātkāravellakameva ca||" iti| tatra vātalatvaṃ grāhyam, ātideśikādaupadeśikasya balīyastvāt sādṛśyasya ca katipayairapi guṇaiścaritārthatvācca| upamānādupameyasya hīnaguṇatvāt| kiñca carakādiviruddhaḥ suśrutapāṭho na pramāṇamityuktaṃ jaijjaṭena| vigītaścāyamatideśapāṭhaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

paṭolādīni karkaśāntānyaṣṭāviṃśatiḥ śītaviryāṇi tiktāni pāke kaṭūni grāhīṇi vātalāni kaphapittaghnāni ca| saptalāsātalā| ariṣṭo-nimbaḥ| śārṅgeṣṭā-aṅgāravallikā| avalgujobākucī| amṛtā-guḍūcī| vetro-vaṃśasadṛśaḥ, tasyāgram| vāsā-vṛṣaḥ| kutilī-sūkṣmatilajātiḥ| tilaparṇī-badarakaḥ| maṇḍukaparṇīṃ-maṇḍūkī, ādityavallī| karkoṭakāravellakepunaḥ prathite eva| parpaṭaḥ-śītapriyākhyaḥ| nāḍīkalāyaṃsakulākṣakaḥ suvarcalābhedaḥ| gojihvā-godhūmikā, "godhūmikā tu gojihvā gojī kroṣṭukamūlikā|"vanatiktakaṃvatsakaḥ| kulakaṃ-kākatindukaḥ| nandī-jayavṛkṣaścaśabditaḥ| kucailā-pāṭhā| śakulādanī-kaṭukā| kaṭillaṃ-dīrghapatrā varṣābhūḥ| kośātakoghaṇṭoliḥ| karkaśaḥ-kampillakaḥ|

Like what you read? Consider supporting this website: