Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

puṃstriyoḥ pūrvapaścārdhe guruṇī, garbhiṇī guruḥ||69||
laghuryoṣiccatuṣpātsu, vihaṅgeṣu punaḥ pumān||69||
śiraḥskandhorupṛṣṭhasya kaṭyāḥ sakthnośca gauravam||70||

tathā''amapakvāśayayoryathāpūrvaṃ vinirdiśet||70||
śoṇitaprabhṛtīnāṃ ca dhātūnāmuttarottaram||71||
māṃsādgarīyo vṛṣaṇameḍhravṛkkayakṛdgudam||71||
iti māṃsavargaḥ||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

puṃstriyoḥ pūrvapaścārdhe yathāsaṃkhyaṃ guruṇī| pūrvaṃ ca paścaṃ ca pūrvapaśce, tayorardhe| puṃsaḥ pūrvārdhaṃ guru, striyaḥ paścārdhaṃ gurvityarthaḥ| garbhiṇī guruḥ-garbhiṇīmāṃsaṃ guru| catvāraḥ pādā yeṣāṃ te catuṣpādaḥ, teṣu catuṣpātsu-gavādiṣu madhye, strī laghuḥ| catuṣpāditi "saṃkhyāsu pūrvasya"ityantalopaḥ| vihaṅgeṣu-dvijeṣu tu, pumān laghuḥ| śiraḥprabhṛtīnāṃ māṃsānāṃ yathāpūrvaṃ gurutvaṃ nirdiśet| evaṃ sakthyādimāṃsebhyaḥ śiromāṃsaṃ gurutamamityavatiṣṭhate| āmapakvāśayayośca yathāpūrvaṃ gurutvanirdeśaḥ| tena pakvāśayādāmāśayo guruḥ| raktādīnāṃ dhātūnāṃ yathottaraṃ gurutvaṃ nirdiśet| tena lohitānmāṃsaṃ guru, māṃsānmeda ityādi| "māṃsādgarīyo vṛṣaṇameḍhravṛkkayakṛdgudam|"ityatrā'pyuttarottaramityanuvartate| tena māṃsādgurutaro vṛṣaṇaḥ tasmānmeḍhraḥ, yāvatsarvagariṣṭhaṃ gudaṃ nirdiśediti| iti māṃsavargaḥ| māṃsavargādanantaraṃ śakavargo nigadyate

Commentary: Hemādri’s Āyurvedarasāyana

avayavādiviśeṣeṇa gauravalāghave āha-puṃstriyoriti| puṃsaḥpulliṅgasya mṛgādeḥ śarīrasya, pūrvārddhaṃ-nābhyādiśirontaṃ guru| strīṇāṃ tu paścārddhaṃ-nābheradhobhāgaṃ guru| garbhiṇī tu sarvaiva guruḥ| catuṣpātsu madhye yoṣitstrī laghuḥ| vihaṅgeṣu-pakṣiṣu madhye, pumān laghuḥ| śiraskandhorviti yathāvayaveṣu madhye pṛṣṭhasya kaṭyāḥ sakthnoriti pṛṣṭhāditrayasya yathāpūrvaṃ gauravaṃ nirdiśet| sakthibhyāṃ kaṭī guruḥ, kaṭyāḥ pṛṣṭhaṃ guru| sakthiśabdena jaṅghe grāhye, ūrvoḥ pṛthaggrahaṇāt| "śirovatpādagauravam" iti khāraṇādinā pādayoḥ śirastulyatvavacanāt cakārāt pādayośca gauravaṃ vidyāt| śiraḥskandhorūṇaśca gauravaṃ vidyāt| ūrubhyāṃ skandhau gurū, tābhyāṃ śiro guru| uruskandhaśiraḥsakthikaṭīpṛṣṭhānāṃ yathottaraṃ gauravamityarthaḥ| uktaṃ ca suśrutena (sū.a.46/130)-"tathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi|" iti| kāleyakaṃ-vṛkkaḥ| tathā''amapakvāśayayoḥ-pakvāśayādāmāśayo gururityarthaḥ| śoṇitaprabhṛtīnāmuttarottaraṃ-śoṇitādibhiḥ śabdaiḥ śoṇitasārādayo gṛhyante, tena śoṇita sārasya prāṇi no māṃsāt māṃsasārasya māṃsaṃ guru, tato medaḥsār- 20

asya, tato'sthisārasya, tato majjasārasya, tataḥ śukrasārasyeti| nanu, evaṃ cet tvaksatve'pi grāhye| vakṣyati hi (hṛ. śā. a. 3/117)-"tvagraktādīni satvāntānyagryāṇyaṣṭau yathottaram| balapramāṇajñānārthaṃ sārāṇyuktāni dehinām||" iti| satyam| kintu tvaksārasya māṃsatvenānupayogāt satvasārasya tiryakṣvasambhavādagrahaṇam| raktādidhātūnāmeva yathottaraṃ gaurave vyākhyāyamāne ko doṣaḥ? iti cet na| māṃsaprastāve teṣāmaprastutatvāt| suśrutenāpi(sū. a. 46/130)-"sthānādikṛtaṃ māṃsasya gurulāghavamupadekṣyāmaḥ| tadyathā-raktādiśukrānteṣu dhātuṣūttarottarā guravaḥ|" ityuktam| tathā ca carakaḥ (sū.a. 27/328)-"caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyā| liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate||" iti śarīrāvayavādivaddhātūnāṃ gurulāghavatvenopādānāt| kiñca dhātavaścedvivakṣitāḥ syuḥ, tadā rasādīnāmiti brūyāditi| māṃsāddṛṣaṇādi yathottaraṃ garīyaḥ, vṛṣaṇānmeḍhram, meḍhrāddvṛkkau, vṛkkābhyāṃ yakṛt, yakṛt-kālakhaṇḍam, tato gudam, māṃsāditi śiromāṃsāt| yadāha khāraṇādiḥ-"sakthiskandhā uraḥ śīrṣaṃ muṣkau tvaṅ mehanaṃ kaṭiḥ| vṛkkau yakṛdgude vakṣaścāmiṣanmadhyameva ca|| gurūttarottaraṃ vidyācchirovatpādagauravam|" iti| nanu, khāraṇādistvaco'dhikaṃ kaṭyā gauravamāha, śiraḥpādayostulyam| suśrutastu śiraso'dhikaṃ pādayoḥ, kaṭyā adhikaṃ tvacaḥ| tatkimatra pramāṇam? ucyate| tvakcarmaṇ Orarthabhedādavirodhaḥ| na hi tvageva carma| kintarhi? bāhyā-tvak, saṃhatiḥ-carma| śiraḥpādamiti dvandvaikatve kṛtvā kroḍācchiraḥpādaṃ gurviti vyākhyeyam, na tu kroḍācchirastataḥ pādāviti| saṅgrahe tu (sū. a. 7)-"tāmro'tra hariṇaḥ kṛṣṇastveṇo hṛdyāstridoṣajit| laghīyān ṣaḍrasaśvāsau, grāhī rūkṣo himaḥ śaśaḥ|| kaṭupāko'gnikṛtpathyaḥ sannipāte'nilāvare| tadvallāvo'pyarūkṣaśca kiñcidrūkṣaḥ kapiñjalaḥ|| pārāvatāḥ kapotāśca tadvadvanyāḥ supūjitāḥ| godhā niyacchati viṣaṃ, mūṣakaḥ śukravarddhanaḥ|| haṃsaḥ svarakaraḥ pittaraktajinmeduro himaḥ| pratisrotovicāritvādākāśaplavanena ca|| rohitaḥ pravarasteṣāṃ, paraṃ cilicimo'varaḥ| agocaravicāritvātsarvadoṣakaro hi saḥ|| kulīraḥ paramaṃ vṛṣyo bṛṃhaṇaḥ prīṇano guruḥ| gurūṇyaṇḍāni bālānāṃ kaṣāyamadhuraṃ palam|| vṛddhānāṃ srāyubhūyiṣṭhamabalyaṃ guru doṣalam|"iti| iti māṃsavargaḥ|

Like what you read? Consider supporting this website: