Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nātiśītagurusnigdhaṃ māṃsamājamadoṣalam||63||
śarīradhātusāmānyādanabhiṣyandi bṛṃhaṇm||64||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nātiśabdo'treṣadarthe| yadi tu pratiṣedhanamātramabhīṣṭamabhaviṣyadācāryasya, tato naña eva kevalasyopādānamakariṣyat| tasmādīṣadartha eva vivakṣitaḥ| ata evaṃ vyākhyānayanti, yathā-anatidagdho grāma iti| adoṣalamiti alpadoṣalam, (pathyamityarthaḥ| tathā ca hārītaḥ-"tridoṣanuddehadhātusāmānyācchāgalaṃ laghu|" iti| anye tu carakamatamanusaranta evaṃ vyākhyānayanti,adoṣalamiti nañ īṣadarthe, kiñcicchītagurutvādalpadoṣalam| yathā-avṛkṣo grāma iti|) śarīrasya dhātuḥ śarīradhātuḥ, prakṛtatvātpuruṣaśarīrasya māṃsākhyo dhātuḥ, tasya sāmānyāt-tulyatvāt, ājaṃ māṃsamanabhiṣyandi bṛṃhaṇaṃ ca| guṇakṛtaṃ cātra sāmānyaṃ gṛhyate, na dravyakṛtam| dravyakṛte hi sāmānye gṛhyamāṇe turagoragādimāṃsamapi puruṣaśarīradhātormāsākhyasya māṃsatvena bhavatīti tadpyamabhiṣyandi bṛṃhaṇaṃ ca syāt, na kevalamājaṃ māṃsam| guṇakṛte tu sāmānye gṛhīte śarīradhātu sāmanyādājameva māṃsamanabhiṣyandi bṛṃhaṇaṃ ceti vaktuṃ yujyate| māṃsagrahaṇaṃ cātropalakṣaṇārtham| na kevalamājaṃ māṃsaṃ puruṣaśarīradhātunā māṃsākhyena tulyam, yāvadanye'pi ye chāgaśarīragatā dhātavaste'pi manuṣyaśarīradhātunā tulyaguṇāḥ, te'pyanabhiṣyandino bṛṃhaṇāśca| anayā bhaṅgyā puruṣamāṃsasyāpyācāryeṇātra guṇā uktāḥ| nanu, bṛṃhaṇaṃ yaddravyaṃ tadbhaumāpyamabhiṣyandi ca| apāmevā'sādhāraṇo dharmaḥ sravaṇarūpaḥ| tatkathamanabhiṣyandītyuktam? brūmaḥ| dravyaprabhāvāt| īdṛśo'yaṃ dravyaprabhāvo yadbṛṃhaṇamapi dravyamanabhiṣyandīti|

Commentary: Hemādri’s Āyurvedarasāyana

ājamāṃsaguṇānāha-nātiśīteti| adoṣalaṃdoṣatrayaviruddham, tridoṣaghnamityarthaḥ| nañatra viruddhārthaḥ| uktaṃ hi kāraṇādinā-"avidāhyanatisnigdhaṃ nātiśītalamāmiṣam| chāgaṃ laghu tridoṣaghnamanabhiṣyandi bṛṃhaṇam||" iti| hārītena ca-"tridoṣaghnaṃ dehadhātusāmānyācchāgalaṃ laghu|" iti| gurutvalaghutvayorguṇatvapākatvābhyāmavirodhaḥ| tridoṣaghnatvaṃ vātottaratridoṣaviṣayam, kiñcitpittakaphakaratvāt| uktaṃ ca suśrute (sū.a. 46/87)"nātiśītaguru snigdho mandapittakaphaḥ smṛtaḥ| chāgalastvanabhiṣyandī teṣāṃ pīnasanāśanaḥ||" iti| nanu, bṛṃhaṇasya dadhyāderabhiṣyanditvadarśanāt kathaṃ bṛṃhaṇamanabhiṣyandi? ityata āha-śarīradhātusāmānyāt,śarīraṃ-arthānmanuṣyasya, tasya dhātavorasādayaḥ, taiḥ sāmānyaṃ-sadṛśaguṇatvam, yadguṇā manuṣyasya dhātavastadguṇā evājasya| ato'tyantasāmānyādbṛṃhaṇamapyanabhiṣyandi| yaddhi kaiścidguṇaiḥ samaṃ kaiścidviparītaṃ tat bṛṃhaṇaṃ cābhiṣyandi ca| yathā-styānaṃ ghṛtaṃ styānaghṛtaprakṣepādvardhate na cābhiṣyandate| tadevoṣṇaghṛtaprakṣepādvardhate'bhiṣyandate ca|

Like what you read? Consider supporting this website: