Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 68
evaṃ vargapañcakasya sāmānyaguṇānuktvā, apavādamāha-śītā mahāmṛgāsteṣu, kravyādaprasahāḥ punaḥ||62||
lavaṇānurasāḥ pāke kaṭukā māṃsavardhanāḥ||62||
jīrṇārśograhaṇīdoṣaśoṣārtānāṃ paraṃ hitāḥ||63||
Commentary: Hemādri’s Āyurvedarasāyana
atra keṣāṃcidviśeṣaḥ| tatra mahāmṛgaguṇānāhaśītā mahāmṛgā iti| kravyādaprasahaguṇānāha-kravyādaprasahā iti| vānaramūṣakakuliṅgamadhuhāvyatiriktā dvīpyādayo māṃsāhāratvāt-kravyādaprasahāḥ| jīrṇaiḥ-kālena pakvadoṣaiḥ, arśaḥprabhṛtibhirārtānāṃ hitāḥ| śoṣo-rājayakṣmā| 5 saṅgrahe tu (sū. a. 7)- "cakṣuṣyāḥ sṛṣṭaviṇmūtrā māṃsalāḥ kaṭupākinaḥ|" iti|
Commentary: Aruṇadatta’s Sarvāṅgasundarā
teṣu vargeṣu madhye mahāmṛgāḥ śītavīryāḥ| kravyaṃāmamāṃsaṃ bhuñjate ye, te kravyādāḥ| kravyādāstu ye prasahāḥ-mārjāragṛdhrolūkādayaḥ, te lavaṇānurasāḥ pāke kaṭukā māṃsavardhanāścātitarām| jīrṇārśaḥprabhrutyāmayānāmatiśayena hitāḥ|5