Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ||48||
mārjāramūṣakavyāghravṛkababhrutarakṣavaḥ||48||
lopākajambukaśyenacāṣavāntādavāyasāḥ śaśaghnībhāsakuraragṛdhrolūkakuliṅgakāḥ||49||
dhūmikā madhuhā ceti prasahā mṛgapakṣiṇaḥ||50||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

gavādayaḥ prasahyā| prasahyā-āhṛtya bhakṣaṇāt prasahāḥ| mṛgāśca pakṣiṇaśca mṛgapakṣiṇaḥ, kecinmṛgāḥ kecitpakṣiṇa ityarthaḥ| aśvataro-vegasaraḥ| aśvaḥ-turagaḥ| babhruḥ-jāhako, nakula ityanye| lopāko-lomaśaḥ| jambukaḥśṛgālaḥ| śyeno-garuḍākṛtiḥ| cāṣaḥ-kikīdiviḥ| vāntādaḥśvā| vāyasaḥ-kākaḥ| ulūkaḥ-kākāriḥ| kuliṅgakaḥ-kṛṣṇacaṭakaḥ|

1.6.150

prasahānāha-gokhareti| mṛgāṇāṃ pakṣiṇāṃ madhye prasahyahṛtvā bhakṣayantīti prasahāḥ| tatra gauḥ-prasiddhā| kharo-gardabhaḥ| aśvataraḥ-aśvāyāṃ gardabhājjātaḥ| uṣṭraḥkarabhaḥ| aśvo-ghoṭakaḥ| dvīpī-citravyāghraḥ| siṃhaḥkesarī| ṛkṣo-lomaśo markaṭasadṛśaḥ| vānaro-markaṭaḥ| mārjārobiḍālaḥ| mūṣakaḥ-unduruḥ| vyāghro-mahāvyāghraḥ| vṛkovatsabhakṣaḥ| babhruḥ-acchabhallaḥ| tarakṣuḥ-mṛgādanaḥ| lopāko-lomaśo jambukasadṛśaḥ| jambukaḥ-śṛgālaḥ| śyenaḥ śaśānakaḥ| cāṣaḥ-prasiddhaḥ| vāntādaḥ-śvā| vāyasaḥkākaḥ| śaśaghnī-śaśāriḥ| bhāsaḥ-śvetaśikhāvān gṛdhrasadṛśo goṣṭhacārī| kuraraḥ-aruṇaḥ śvetamastako matsyagrāhī| gṛdhraḥ-kṛṣṇo mahān dūradarśī| ulūko-ghūkaḥ| kuliṅgogṛhacaṭakaḥ| dhūmikā-dhūmyāṭaḥ| madhuhāmadhughātakaḥ| itiśabdādevaṃprakārā anye'pi| mṛgāśca pakṣiṇaśca mṛgapakṣiṇaḥ| tatra jambukāntā vāntādasahitā mṛgāḥ, itare pakṣiṇaḥ|

Like what you read? Consider supporting this website: