Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mudgādijāstu guravo yathādravyaguṇānugāḥ||41||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mudgādijātastu vesavārā ye iṇḍarikādibhirdravyaiḥ sūkṣmacchinnaiḥ kriyante loke pūraṇaśabdena prasiddhāḥ, te guravaḥ prakṛtidravyaguṇāśca| ādiśabdena māṣādayo gṛhyante| (anye tvādiśabdāt vārtākasūraṇālūkādīn gṛhyante|) tantrāntare coktam-"sarpistailaguḍakṣīrairyavagodhūmapaiṣṭikāḥ| pūpā viṣṭambhinaḥ śītāḥ paiṣṭikā vātalāḥ kharāḥ|| vṛṣyā balyāḥ sarā māṣairvātaghnā mṛdupicchilāḥ| yathānnaṃ guravo balyāḥ sthūlāśca kaṭhināśca ye|| tailapakvāstu tvagdṛgghnā garīyāṃso vidāhinaḥ| kāsārasārā laghavo lājairlaghutarāḥ smṛtāḥ|| vātapittaharo vṛṣyo ghṛtapūraḥ kaphapradaḥ| sadyaḥ prāṇakaro rucyo māṃsalo raktalo guruḥ|| laghīyān maṇḍakakṛto garīyān phalapūritaḥ madhurotkārikā vṛṣyā, kāsāraḥ picchilo guruḥ|| guḍamatsyaṇḍikākhaṇḍakṣīrekṣurasamākṣikaiḥ| pūpāḥ śukrabalaśleṣmarucidāstarpaṇāḥ kṣaṇāt|| nānādravyaiḥ samāyuktāḥ pakvāmaklinnabharjitaiḥ| nimardako guruḥ snigdho vṛṣyo balavatāṃ hitaḥ|| ghārikeṇḍarikāpūravaṭikāvaṭakādayaḥ| viśadā rocanā balyā guravaḥ syuḥ svayonivat|| yāvakaḥ picchilaḥ snigdhaḥ plīhodāvartahā guruḥ| bhṛṣṭasvinnatayā vā''adyo kaṇṭhyo'tikāsinām|| jvarodāvartamehānāṃ pathyo vātānulomanaḥ| olakaṃ haritāvasthaṃ śimbijatvātkharaṃ guru|| mandajaryo yavāditvādabhyoṣo bṛṃhaṇaḥ saraḥ||" iti|siddhasāre coktam"atyuṣṇā maṇḍakāḥ pathyāḥ śītalā guruvo matāḥ|' iti|

§1331 25

Commentary: Hemādri’s Āyurvedarasāyana

mudgādivesavāraguṇānāha-mudgādijā iti| yeṣu māṃsasthāneṣu mudgacaṇakādayo gṛhyante te-mudgādijāḥ| yathādravyaguṇamanugacchantīti-yathādravyaguṇānugāḥ, yāvantaḥ prakṛtidravyaguṇāstāvantasteṣāṃ bhavantītyarthaḥ| sākalye'vyayībhāvaḥ|5

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: