Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mudgādijāstu guravo yathādravyaguṇānugāḥ||41||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mudgādijātastu vesavārā ye iṇḍarikādibhirdravyaiḥ sūkṣmacchinnaiḥ kriyante loke pūraṇaśabdena prasiddhāḥ, te guravaḥ prakṛtidravyaguṇāśca| ādiśabdena māṣādayo gṛhyante| (anye tvādiśabdāt vārtākasūraṇālūkādīn gṛhyante|) tantrāntare coktam-"sarpistailaguḍakṣīrairyavagodhūmapaiṣṭikāḥ| pūpā viṣṭambhinaḥ śītāḥ paiṣṭikā vātalāḥ kharāḥ|| vṛṣyā balyāḥ sarā māṣairvātaghnā mṛdupicchilāḥ| yathānnaṃ guravo balyāḥ sthūlāśca kaṭhināśca ye|| tailapakvāstu tvagdṛgghnā garīyāṃso vidāhinaḥ| kāsārasārā laghavo lājairlaghutarāḥ smṛtāḥ|| vātapittaharo vṛṣyo ghṛtapūraḥ kaphapradaḥ| sadyaḥ prāṇakaro rucyo māṃsalo raktalo guruḥ|| laghīyān maṇḍakakṛto garīyān phalapūritaḥ madhurotkārikā vṛṣyā, kāsāraḥ picchilo guruḥ|| guḍamatsyaṇḍikākhaṇḍakṣīrekṣurasamākṣikaiḥ| pūpāḥ śukrabalaśleṣmarucidāstarpaṇāḥ kṣaṇāt|| nānādravyaiḥ samāyuktāḥ pakvāmaklinnabharjitaiḥ| nimardako guruḥ snigdho vṛṣyo balavatāṃ hitaḥ|| ghārikeṇḍarikāpūravaṭikāvaṭakādayaḥ| viśadā rocanā balyā guravaḥ syuḥ svayonivat|| yāvakaḥ picchilaḥ snigdhaḥ plīhodāvartahā guruḥ| bhṛṣṭasvinnatayā vā''adyo kaṇṭhyo'tikāsinām|| jvarodāvartamehānāṃ pathyo vātānulomanaḥ| olakaṃ haritāvasthaṃ śimbijatvātkharaṃ guru|| mandajaryo yavāditvādabhyoṣo bṛṃhaṇaḥ saraḥ||" iti|siddhasāre coktam"atyuṣṇā maṇḍakāḥ pathyāḥ śītalā guruvo matāḥ|' iti|

§1331 25

Commentary: Hemādri’s Āyurvedarasāyana

mudgādivesavāraguṇānāha-mudgādijā iti| yeṣu māṃsasthāneṣu mudgacaṇakādayo gṛhyante te-mudgādijāḥ| yathādravyaguṇamanugacchantīti-yathādravyaguṇānugāḥ, yāvantaḥ prakṛtidravyaguṇāstāvantasteṣāṃ bhavantītyarthaḥ| sākalye'vyayībhāvaḥ|5

Like what you read? Consider supporting this website: