Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

bṛṃhaṇaḥ prīṇano vṛṣyaścakṣuṣyo vraṇahāṃ rasaḥ||32||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rasa iti māṃsarasaḥ, ādiśabdalopāt| sa bṛṃhaṇādiguṇayuktaḥ| kṛtākṛtasya ca rasasyāyaṃ guṇanirdeśo bodhyaḥ| raso hi snehaśuṇṭhyādiyutaḥ-kṛta ityucyate, viparītastuakṛtaḥ| tatra kṛtasya tantrāntare vidhānamuktaṃ guṇāśca| yathā-"chāgalaṃ sakthijaṃ māṃsaṃ nirasthi taittiraṃ tathā| catuṣpalonmitaṃ sūkṣmaṃ kalpitaṃ kṣālitaṃ jale|| pippalīpippalīmūlaśuṇṭhīcitrakadhānyakaiḥ| dviśāṇaiḥ saṃyute toye kvāthyaṃ sārdhāḍhakonmite|| māṃse'riman dvipalaṃ tatra dāḍimātkuṭṭitātkṣipet| taṃ rasaṃ marditaṃ pūtaṃ hiṅgusaindhavajīrakaiḥ|| yuktaṃ sudhūpitaṃ pathyaṃ śuddhānāṃ śuddhikāṅkṣiṇām| śuṣyatāṃ vyādhimuktānāṃ vraṇināṃ vātarogiṇām|| bhagnaviśliṣṭasandhīnāṃ kṣīṇadhātvindriyaujasām|" iti| tantrāntare coktam-"rasastatra varo'namlaḥ śākuno bṛṃhaṇaḥ saraḥ| takrasiddhastu viṣṭambhī laghurvātakaphāpahaḥ|| phalāmlagorasodāraṃ saviśvājājidhānyakam| snigdhaṃ māṃsaṃ hitaṃ balyaṃ bṛhaṇaṃ rocanaṃ guru|| kāsamardakadhānyāmladāḍimādirajaḥkṛtāḥ| lehāstakrādijāścānye yonivadgururocanāḥ|| māludhānīyavāsādipuṣpairyo'tiguṇaḥ khalaḥ| phalamūlairghanādānaṃ vyañjanaṃ pākato ghanam|| lehavatkhala ityanye doṣalaḥ svasvayonivat| tadvacca tilakalkāmlaprāyaḥ kāmbaliko mataḥ|| kaṭvaraḥ kaphajidgrāhī pittalo rocako laghuḥ| māṃsādajājiśuṇṭhyādigalitaḥ saṭṭako laghuḥ|| iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

māṃsarasaguṇānāha-bṛṃhaṇa iti| prīṇanaḥ-tṛptijananaḥ| raso-māṃsarasaḥ| uktaṃ hi saṅgrahe (sū.a.7)-"piśitena rasastatra, yūṣo dhānyaiḥ, khalaḥ phalaiḥ| mūlaiśca tilakalkāmlaprāyaḥ kāmbalikaḥ smṛtaḥ||" iti| sa ca kṛtākṛtadakalāvaṇikabhedāntridhā| uktaṃ hi saṅgrahe (sū. a.7)"jñeyāḥ kṛtākṛtāste tu snehādiyutavarjitāḥ| alpamāṃsādayaḥ svacchā dakalāvaṇikāḥ smṛtāḥ||' iti| tathā, tanusāndrabhedādamlasvādubhedācca dvidhā| uktaṃ hi saṅgrahe (sū. a. 7)-"vidyādyūṣe rase sūpe śāke caivottarottaram| gauravaṃ tanusāndrāmlasvāduṣveṣu pṛthak pṛthak||" iti| saṅgrahe tu (sū. a. 7)-"śuṣyatāṃ vyādhimuktānāṃ narāṇāṃ śuddhikāṅkṣiṇām| kṛśakṣāmakṣatoraskakṣīṇadhātvindriyaujasām|| dṛṣṭiśravaṇavanhyāyurbalavarṇasvarārthinām| bhagnaviśliṣṭasandhīnāṃ vraṇināṃ vātarogiṇām|| hṛdyaḥ pathyaḥ paraṃ vṛṣyo bṛṃhaṇaḥ prīṇano rasaḥ|" iti| śuṣyatāṃ-vṛddhiṃ tyajatām| kṛśānāṃsthūlatvaṃ tyajatām| kṣāmāṇāṃ-balaṃtyajatām|

Like what you read? Consider supporting this website: