Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha śimbīdhānyavargaḥ||17||
mudgāḍhakīmasūrādi śimbīdhānyaṃ vibandhakṛt||17||
kaṣāyaṃ svādu saṅgrāhi kaṭupākaṃ himaṃ laghu||17||
medaḥśleṣmāstrapitteṣu hitaṃ lepopasekayoḥ||18||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śimbyāḥ-kośyāḥ, dhānyaṃ-mudgādikaṃ, yat śimbīdhānyaṃ tadvibandhakṛt| keṣāṃ vibandhaṃ karoti? sāmarthyāt srotasām, na tu purīṣādīnām| tathā ca saṅgrāhītyatraiva paṭhati śāstrakṛt| saṅgrāhilakṣaṇaṃ ca tatrāntare| yathā-"bhedi tatpiṇḍatān bhāvān śakṛdādīnbhinatti yat| viparītamato grāhi"iti| tasmādvibandhaṃ srotasāmevetyavehi| tathā, kaṣāyaṃ svādu kaṭupākaṃ śītavīryaṃ laghu ca| masūrādītyatrā''adiśabdena makuṣṭhacaṇakādīnāṃ grahaṇam| tathā, medaādiṣu hitam, prakṛtatvādabhyavahāre tathā lepa upaseke ceti| caśabdo'tra luptanirdiṣṭo bodhyaḥ| lepaḥ-pradehaḥ| upasekaḥ-pariṣekaḥ| kaṣāyaśītarūkṣatvena kaṭupākitvena ca vātakṛttvaṃ śimbīdhānyasya śāstrakṛtoktam| ata evedamupapannam-"mudgo'lpacalaḥ"iti| yadi hi śimbīdhānyasya mārutakṛttvaṃ sameyāt, tadaitadvaktuṃ yujyate| tasmāt vātakṛttvamasyāstīti sthitam| tasmiṃśca satyādhmānakāritvamapyupapannameva| ata eva saṅgrahe'syādhmānakāritvamuktam| mudgādīnāṃ ca viśeṣāstatraivoktāḥ (saṃ. sū. a. 7)| yathā-"haritāsteṣvapi varā makuṣṭhāḥ kṛmikāriṇaḥ| varṇyāḥ paraṃ pralepādyairmasūrā grāhiṇo bhṛśam||" iti|10

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha śimbidhānyavargaḥ| tatra mudgādiguṇānāhamudgāḍhakīti| mudgo dvididhaḥ,-kṣetramudgo vanamudgaśca| āḍhakītuvarī| masūro dvividhaḥ,-kṛṣṇaḥ pāṇḍuśca| tatra pāṇḍuḥ-maṅgalyākhyaḥ| ādiśabdātsaṅgrahoktāḥ (sū. a. 7)- "śimbijā mudgamāṅgalyavanamudgamakuṣṭhakāḥ| masūracavalāḍhakyaścaṇakāśca pṛthagvidhāḥ||" iti| śimbibhavaṃ dhānyaṃ-śimbidhānyam| vibandhakṛt-vātāvarodhakam| saṅgrāhi-malāvarodhakam| lepopasekayoḥ prayuktaṃ medaḥprabhṛtiṣu hitam| upasekovyañjanam, yena miśrīkṛtyaudanādi bhujyate| sa cātra yogyatvātsūpaḥ| uktaṃ ca carakeṇa (sū. a. 27/27)- "pittaśleṣmaṇi śasyante sūpeṣvālepaneṣu ca|" iti|

Like what you read? Consider supporting this website: