Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mūtraṃ go'jāvimahiṣīgajāśvoṣṭrakharodbhavam||82||
pittalaṃ rūkṣatīkṣṇoṣṇaṃ lavaṇānurasaṃ kaṭu||82||
kṛmiśophodarānāhaśūlapāṇḍukaphānilān||83||
gulmāruciviṣaśvitrakuṣṭhārśāṃsi jayellaghu||83||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mūtraṃ go'jādibhavaṃ pittalādiguṇayuktam| tathā, lavaṇo'nurasaḥ svalpo yasya tadevam| tathā, kṛmyādīn jayet| laghu ca| gomūtrasya ca pūrvamupanyāsāt prādhānyaṃ jñeyam| saṅgrahe tu viśeṣāntaramapyuktam (sū. a.

6)- "śvāsakāsaharaṃ chāgaṃ pūraṇātkarṇaśūlajit| dadyātkṣāre kilāse ca gajavājisamudbhavam| hantyunmādamapasmāraṃ kṛmīnmehaṃ ca rāsabham| kaṣāyatiktameteṣāṃ hidhmāśvāsaharaṃ śakṛt|| pittaṃ tiktaṃ kṛmiharaṃ, rocanā kaphavātajit| tiktā pāmāharā, mūtraṃ mānuṣaṃ tu viṣāpaham||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

mūtraguṇānāha-mūtramiti| mahiṣīti strīliṅganirdeśo mahiṣyantānāṃ strīṇāṃ gajādīnāṃ puṃsāṃ mūtraṃ grāhyamiti jñāpanārtham| mūtrasya tīkṣṇoṣṇatvādisādharmyāt madyavarge nirdeśaḥ| saṅgrahe tu (sū.a.6)-[* śūlapravāhikāṭopatṛṣṇāśophārśasāṃ hitaḥ|] jagalaḥ pācano grāhi rūkṣastadvacca medakaḥ|| bakkaso hṛtasāratvādviṣṭambhī doṣakopanaḥ| kauhalī bṛṃhaṇī gurvī, śleṣmalastu madhūlakaḥ|| mārdvīkālpāntaraguṇaṃ khārjūraṃ vātalaṃ guru| śārkaraḥ surabhiḥ svādurhṛdyo nātimado laghuḥ|| surāsavastīvramadaḥ svādustīkṣṇo'nilāpahaḥ| maireyo madhuro vṛṣyaḥ saraḥ santarpaṇo guruḥ|| dhātakyabhiṣuto jīrṇo rūkṣo rocanadīpanaḥ| drākṣāsavo madhusamaḥ paramaṃ sa tu dīpanaḥ|| mārdvīkasadṛśaḥ prokto mṛdvīkekṣurasāsavaḥ| samāsādāsavo hṛdyo vātalaḥ svauṣadhānugaḥ|| [* ebhireva guṇairyukte sauvīrakatuṣodake| krimihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe|| te kramādvituṣairvidyātsatuṣaiśca yavaiḥ kṛte| virekāsthāpanālepasvedādiṣu ca pūjitam||] dīpanaṃ pācanaṃ bhedi teṣu gomutramuttamam| śvāsakāsaharaṃ chāgaṃ pūraṇātkarṇaśūlajit|| dadyāt kṣāre kilāse ca gajavājisamudbhavam|| hantyunmādamapasmāraṃ kṛmīnmehaṃ ca rāsabham|| kaṣāyatiktameteṣāṃ hidhmāśvāsaharaṃ śakṛt| [*mārgamojaḥkṣayaharaṃ vaiṣkiraṃ vātaroganut|| prasahānāmapasmāramunmādaṃ ca niyacchati| mahāmṛgasamudbhūtaṃ kuṣṭahṛjjalacāriṇām|| netrarogaharaṃ pittaṃ pravṛddhaṃ ca niyacchati|] pittaṃ tiktaṃ kṛmiharaṃ, rocanā kaphavātajit|| tiktā pāmāharā, mūtraṃ mānuṣaṃ tu viṣāpaham|" iti| iti madyavargaḥ|

Like what you read? Consider supporting this website: