Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mūtraṃ go'jāvimahiṣīgajāśvoṣṭrakharodbhavam||82||
pittalaṃ rūkṣatīkṣṇoṣṇaṃ lavaṇānurasaṃ kaṭu||82||
kṛmiśophodarānāhaśūlapāṇḍukaphānilān||83||
gulmāruciviṣaśvitrakuṣṭhārśāṃsi jayellaghu||83||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mūtraṃ go'jādibhavaṃ pittalādiguṇayuktam| tathā, lavaṇo'nurasaḥ svalpo yasya tadevam| tathā, kṛmyādīn jayet| laghu ca| gomūtrasya ca pūrvamupanyāsāt prādhānyaṃ jñeyam| saṅgrahe tu viśeṣāntaramapyuktam (sū. a.

6)- "śvāsakāsaharaṃ chāgaṃ pūraṇātkarṇaśūlajit| dadyātkṣāre kilāse ca gajavājisamudbhavam| hantyunmādamapasmāraṃ kṛmīnmehaṃ ca rāsabham| kaṣāyatiktameteṣāṃ hidhmāśvāsaharaṃ śakṛt|| pittaṃ tiktaṃ kṛmiharaṃ, rocanā kaphavātajit| tiktā pāmāharā, mūtraṃ mānuṣaṃ tu viṣāpaham||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

mūtraguṇānāha-mūtramiti| mahiṣīti strīliṅganirdeśo mahiṣyantānāṃ strīṇāṃ gajādīnāṃ puṃsāṃ mūtraṃ grāhyamiti jñāpanārtham| mūtrasya tīkṣṇoṣṇatvādisādharmyāt madyavarge nirdeśaḥ| saṅgrahe tu (sū.a.6)-[* śūlapravāhikāṭopatṛṣṇāśophārśasāṃ hitaḥ|] jagalaḥ pācano grāhi rūkṣastadvacca medakaḥ|| bakkaso hṛtasāratvādviṣṭambhī doṣakopanaḥ| kauhalī bṛṃhaṇī gurvī, śleṣmalastu madhūlakaḥ|| mārdvīkālpāntaraguṇaṃ khārjūraṃ vātalaṃ guru| śārkaraḥ surabhiḥ svādurhṛdyo nātimado laghuḥ|| surāsavastīvramadaḥ svādustīkṣṇo'nilāpahaḥ| maireyo madhuro vṛṣyaḥ saraḥ santarpaṇo guruḥ|| dhātakyabhiṣuto jīrṇo rūkṣo rocanadīpanaḥ| drākṣāsavo madhusamaḥ paramaṃ sa tu dīpanaḥ|| mārdvīkasadṛśaḥ prokto mṛdvīkekṣurasāsavaḥ| samāsādāsavo hṛdyo vātalaḥ svauṣadhānugaḥ|| [* ebhireva guṇairyukte sauvīrakatuṣodake| krimihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe|| te kramādvituṣairvidyātsatuṣaiśca yavaiḥ kṛte| virekāsthāpanālepasvedādiṣu ca pūjitam||] dīpanaṃ pācanaṃ bhedi teṣu gomutramuttamam| śvāsakāsaharaṃ chāgaṃ pūraṇātkarṇaśūlajit|| dadyāt kṣāre kilāse ca gajavājisamudbhavam|| hantyunmādamapasmāraṃ kṛmīnmehaṃ ca rāsabham|| kaṣāyatiktameteṣāṃ hidhmāśvāsaharaṃ śakṛt| [*mārgamojaḥkṣayaharaṃ vaiṣkiraṃ vātaroganut|| prasahānāmapasmāramunmādaṃ ca niyacchati| mahāmṛgasamudbhūtaṃ kuṣṭahṛjjalacāriṇām|| netrarogaharaṃ pittaṃ pravṛddhaṃ ca niyacchati|] pittaṃ tiktaṃ kṛmiharaṃ, rocanā kaphavātajit|| tiktā pāmāharā, mūtraṃ mānuṣaṃ tu viṣāpaham|" iti| iti madyavargaḥ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: