Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 74
dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pittakṛtsparśaśītalam||79||
śramaklamaharaṃ rucyaṃ dīpanaṃ bastiśūlanut||79||
śastamāsthāpane hṛdyaṃ laghu vātakaphāpaham||80||
ebhireva guṇairyukte sauvīrakatuṣodake||80||
kṛmihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe||81||
te kramādvituṣairvidyātsatuṣaiśca yavaiḥ kṛte||81||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
dhānyāmlaṃ-kāñjikaṃ, bhedi tīkṣṇam| tathā, uṣṇavīryam| tathā, pittakṛt| svabhāvācca sparśaśītalam| vyāyāmādinā śrāntatvaṃ-śramaḥ, nirvyāyāmāderevopaśrāntatvaṃklamaḥ, tau harati| tathā, rucyaṃ dīpanaṃ ca| bastiśūlaṃ ca jayati| tathā, āsthāpane-nirūhe śastam| tathā, laghu vātakaphāpahaṃ ca| hanteḥ "anyeṣvapi dṛśyate" iti ḍaḥ| dhānyāmlaṃ-taṇḍulakaṇḍanādikṛtam| sauvīrakatuṣodake tu vituṣaiḥ satuṣaiśca yavaiḥ kramātkṛte tadvadvidyāt|
Commentary: Hemādri’s Āyurvedarasāyana
kāñjikaguṇānāha-dhānyāmlamiti| dhānyāmlaṃ-kāñjikam| bhedi-saram| āsthāpane-nirūhe|