Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha madyavargaḥ||62||
dīpanaṃ rocanaṃ madyaṃ tīkṣṇoṣṇaṃ tuṣṭipuṣṭidam||62||
sasvādutiktakaṭukamamlapākarasaṃ saram||63||

sakaṣāyaṃ svarārogyapratibhāvarṇakṛllaghu||63||
naṣṭanidrā'tinidrebhyo hitaṃ pittāsradūṣaṇam||64||
kṛśasthūlahitaṃ rūkṣaṃ sūkṣmaṃ srotoviśodhanam||64||
vātaśleṣmaharaṃ yuktyā pītaṃ viṣavadanyathā||65||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sarvaṃ madyaṃ dīpanādiguṇayuktam| tuṣṭiḥ-cittaparitoṣaḥ, puṣṭiḥ-śarīrapoṣaḥ, te dadāti-janayati, yattattuṣṭipuṣṭidam| āto'nupasarge kaḥ| tathā īṣanmadhuratiktakaṭukam| tathā, amlau pākarasau yasya tadevam| tathā, saram| tathā sakaṣāyam| tathā, svaraścārogyaṃ ca pratibhā ca varṇaśca tān karoti| nanu, sarvāṇyeva dravyāṇyārogyārthamupadiśyante| tasmādārogyakṛtvaṃ sarveṣāmeva dravyāṇāṃ prāptam| kimiti madyasyaivārogyakṛttvamucyate? yuktamāha bhavān| kintvatiśayakhyāpanārthametat| madyamatiśayenārogyakṛdityarthaḥ| tathā, laghu| tathā, naṣṭanidrebhyo narebhyo'tinidrebhyaśca hitam| sarvameva madyaṃ prabhāvāditi kecit| anye tvevaṃ manyante, yathā-surādi yanmadyaṃ śleṣmādivardhanaṃ, tannaṣṭanidrebhyo hitam| yacca mādhavādi madyaṃ śleṣmādihantṛ, taccātinidrebhyo hitamiti| tathā, pittāsradūṣaṇam| tathā, kṛśebhyaḥ sthūlebhyaśca hitam, iti sāmānye'pi nirdeśe'trāyaṃ viśeṣo bodhyaḥ,kiñcinmadyaṃ kṛśāya hitaṃ kiñcitsthūlāyeti| athavā, tailoktanyāyena kṛśasthūlahitatvaṃ bodhyam| tathā, rūkṣaṃ| tathā, sūkṣmaṃ-srotogāmi| tathā, sroto viśodhayati| tathā, vāta śleṣmaharam| yuktyā pītaṃ sadevaṃguṇaṃ madyaṃ bhavati| yuktistu-madātyayanidāne cikitsite ca vakṣyamāṇā| anyathā-ayuktyā pītaṃ sat, viṣatulyaṃ bhavati|

Like what you read? Consider supporting this website: