Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha tailavargaḥ||55||
tailaṃ svayonivattatra mukhyaṃ tīkṣṇaṃ vyavāyi ca||55||
tvagdoṣakṛdacakṣuṣyaṃ sūkṣmoṣṇaṃ kaphakṛnna ca||55||

kṛśānāṃ bṛṃhaṇāyālaṃ sthūlānāṃ karśanāya ca||56||
baddhaviṭkaṃ kṛmighnaṃ ca saṃskārātsarvarogajit||56||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sarvaṃ tailaṃ svakāraṇasamaguṇaṃ bhavati| yato yadabhinirvṛttaṃ tatsvarūpameva tadityarthaḥ| tatra-taileṣu madhye, mukhyaṃ-tilodbhavaṃ, yattailaṃ tattīkṣṇaṃmandaviparītam| tathā, vyavāyi-vyāptiśīlam, yaddehaṃ vyāpya pākaṃ yāti| tathā, tvagdoṣakṛt-pānābhyāsena tvacaṃ dūṣayati| acakṣuṣyaṃ-cakṣuṣe hitaṃ na bhavati| sūkṣmaṃ-sūkṣmasrotogāmi| uṣṇaṃ-uṣṇavīryam| svayonivadityatideśātkaphakṛttvaṃ prāptamityāha-kaphakṛnna ca,-kaphaṃ na karoti| saṅgrahe'pyuktam (sū.a.7)-"medhyastilaḥ sparśaśīto, medhyaṃ tailaṃ, khalo hima| tasyaiva śleṣmakartṛtvaṃ, na tailasya khalasya ||" iti| pānakastvāyurvedāvatāre'dhijage"vipāke kaṭukaṃ tailaṃ vātaghnaṃ kaphapittakṛt|" iti| nanu ca, tailamiti kathamasya mukhyaṃ nāma? yato yathā tilasya vikāraḥ snehastailamityucyate, tathairaṇḍādīnāmapi yo vikāraḥ snehaḥ so'pi tailamityucyate| munarapyāha (ca.vi.a. 8|21)- "atailamapi tailameva kṛtvopadekṣyate, tailaprādhānyāt|" snehaprādhānyāditi yāvat| sāmānādhikaraṇyaprayogo'ta evopapannaḥ| yathā-kausumbhaṃ tailamairaṇḍaṃ tailamiti| atrocyate| tilasyedaṃ vastu tailamityanvarthatā tilodbhavasyaiva tailasya sambhavati, na kausumbhādīnām| api ca, kausumbhaṃ tailamityādau tailaśabdaḥ kāṇḍādivyavacchedaparaḥ sambhāvyate| yathā-kausumbhaṃ tailaṃ, na patraṃ kāṇḍaṃ veti| idaṃ tailaṃ tailamityatra tu sāmānādhikaraṇyena yadi tailaśabdo nirdiśyate tataḥ pūrvasmāttailaśabdātsnehābhidhāyino'dhikamarthāntaraṃ na vakti| nanu, atrāpi tailaśabdaḥ kasmātkāṇḍādivyavacchedaparo na bhavati? iti cet brūmaḥ| rūḍhirūpatvāttailaśabdasya| snehaviṣaya eva tailaśabdo rūḍhaḥ, na kāṇḍapatrādiviṣaye| tilasya hi kāṇḍaṃ patraṃ na tailamityucyate, kiṃ tarhi? tilapatraṃ tilakāṇḍamiti| ata eva tailaśabdoccāraṇasya samanantaraṃ snehaviṣayaiva dhīrjāyate, na patrakāṇḍādiviṣayā| tasmādasyaivaitanmukhyaṃ nāmeti yuktamuktam| saṃskārānuvartitvena sarvarogajittvāccāsya mukhyatvam| tathā coktam-"saṃskārātsarvarogajit" iti| kusumbhādīnāṃ tilaśabdasya ca snehanārthavācye vikāre snehe tailacpratyaye sati kusumbhatailameraṇḍatailaṃ tilatailamiti rūpaṃ bhavati| kṛśānāṃ puṃsāṃ bṛṃhaṇāyabṛhattvāya, alaṃ-paryāptam| sthūlānāṃ ca karśanāyālam| nanu, kathamekasmādvastuno viruddhaṃ kāryadvayaṃ karśanatvabṛṃhaṇatvarūpaṃ syāditi? brūma| kṛśānāṃ tātvatsrotāṃsi saṅkocamāyānti| saṅkucitasrotasāṃ ca narāṇāṃ tailamantareṇānyāni dravyāṇi bṛṃhaṇaguṇayuktānyapi na tathā praveṣṭuṃ samarthāni bhavanti| tailaṃ punaḥ saṅkucitāni srotāṃsi tīkṣṇādibhirguṇairjhaṭityeva praviśya śodhayati| srotaḥśuddhyā ca śarīrapuṣṭiḥ| tathā ca vakṣyati (hṛ. ci. a. 8|43)- " srotaḥsu takraśuddheṣu raso dhātūnupaiti yaḥ| tena tuṣṭirbalaṃ varṇaḥ paraṃ puṣṭiśca jāyate||" iti| tasmātkṛśānāṃ bṛṃhaṇāyālamityupapannam| tathā, sthūlānāṃ sūkṣmasrotogāmitvātsarvasrotaḥsu tailaṃ praviśya tīkṣṇoṣṇādiguṇayogānmedaḥ kṣapayati| tatkṣapaṇācca karśanaṃ sampadyate, iti sthūlānāṃ karśanāya cetyapyupapannam| snehādiguṇayogāttailasya bṛṃhaṇatvakarśanatve siddhe sati 'kṛśānāṃ bṛṃhaṇāyālaṃ sthūlānāṃ karśanāya ca|' ityuktaṃ jñāpanārtham| yaditthaṃbhūtaṃ tīkṣṇādiguṇayuktamanyadapi, tat kṛśānāṃ bṛṃhaṇāyālaṃ sthūlānāṃ karśanāya ceti| baddhetyādi| baddhā viṭ yena tadbaddhaviṭkam| kapsamāsāntaḥ| grathitapurīṣamityarthaḥ| tathā, kṛmighnam| saṃskārādityādi| viśiṣṭadravyakṛtaṃ saṃskāramāśrityāśeṣarogajit|

Commentary: Hemādri’s Āyurvedarasāyana

atha tailavargaḥ| tatra tailasāmānyaguṇānāhatailamiti| svayonivat-svakāraṇavat| yathā-tilatailaṃ tilaguṇam, sarṣapatailaṃ sarṣapaguṇamiti| tatra yāni tailāni svayonerviśiṣṭāni teṣāṃ guṇāḥ| tatra tilatailaguṇānāha-tatra mukhyamiti| mukhyaṃ-tilatailam| mukhyamiti vadatā tailaśabdaprayoge tilatailaṃ grāhyamiti dyotayati, 'gauṇamukhyayormukhye kāryasampratyayaḥ' iti nyāyāt| yadādau dehaṃ vyāpnoti paścājjīryati tat-vyavāyi| uṣṇaṃuṣṇasparśam| uṣṇavīryatvaṃ ca svayonivadityanena labdham| alaṃ-samartham| nanu, ekasya bṛṃhaṇasamarthatvakarśanasamarthatve anupapanne| maivam| kṛśasya hi srotāṃsi saṅkucitatvātsamyagrasaṃ na vahanti, sthūlasya tu pūrṇatvāt| tailaṃ tu sūkṣmavyavāyitīkṣṇoṣṇatvāt srotāṃsi śodhayati| śuddheṣu srotaḥsu rasaḥ samyagvahan kṛśasya dhātupuṣṭiṃ vidhatte, sthūlasya dhātusāmyam| baddhaviṭkaṃ-baddhapurīṣam| dravyāntarasaṃyogajanitaṃ guṇāntaraṃ-saṃskāraḥ| nanu, atra "tvagdoṣakṛdacakṣuṣyaṃ kaphakṛnnaca" iti| suśrute tu

(sū.a.45|112)-"tvakprasādanaṃ...cakṣuṣyaṃ...anilabalāsakṣayakaram|" iti virodhaḥ| maivam| tvagdoṣakaratvamacakṣuṣyatvaṃ cābhyavahāre| tvakprasādanatvaṃ cakṣuṣyatvaṃ cābhyaṅge| uktaṃ hi (hṛ. sū. a. 2|8)-"dṛṣṭiprasādapuṣṭyāyuḥsvapnasutvaktvadāḍharya iti| anilabalāsakṣayakaratvaṃ saṃsargaviṣayam| uktaṃ hi saṅgrahe (sū.a.13) agryeṣu samudāyanirdhāryeṣu-"tailaṃ vātaśleṣmapraśamanānām" iti|

Commentary: Hemādri’s Āyurvedarasāyana

eraṇḍatailaguṇānāha-satiktoṣaṇamiti| satiktoṣaṇaṃ-īṣattiktamīṣatkaṭuka ca| Eraṇḍaṃ-eraṇḍaphalodbhavam| saraṃ-virecanam| vardhma-mupkavṛddhiḥ| rukśophau-śūlaśvayathū| tau ca kaṭyādigatau| raktairaṇḍatelaguṇānāha-tīkṣṇoṣṇamiti| atigrahaṇācchuklairaṇḍodbhavamapi tīkṣṇādiguṇam|5

Like what you read? Consider supporting this website: