Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pracchardane nirūhe ca madhūṣṇaṃ na nivāryate||54||
alabdhapākamāśveva tayoryasmānnivartate||54||
itīkṣuvargaḥ||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tacca madhu pracchardane-vamane, tathā nirūhe ca uṣṇaṃ na nivāryate-na niṣidhyate| yasmātkāraṇāt, tayoḥ-vaminirūhayoḥ, alabdhapākaṃ-apakvamevāśu nivartate-punarāgacchati| itīkṣuvargaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

uṣṇavirodhasyāpavādamāha-pracchardana iti| alabdhapākamapi cirakālasthitaṃ viruddhopakramairajīrṇādivikārairmadhu hantītyāścevoktam| saṅgrahe tu (sū.a.6)"viṣānvayatvena viṣapuṣpebhyo'pi yato madhu| kurvate se svayaṃ yacca saviṣā bhramarādayaḥ|| gururūkṣakaṣāyatvācchaityāccālpaṃ hitaṃ madhu| na hi kaṣṭatamaṃ kiñcittadajīrṇādyato naram|| upakramavirodhitvātsadyo hanyādyathā viṣam| nānādravyātmakatvācca yogavāhi paraṃ madhu|| vṛṣyayogairato yuktaṃ vṛṣyatāmanuvartate| bhrāmaraṃ pauttikaṃ kṣaudraṃ mākṣikaṃ ca yathottaram|| [varaṃ syādbhrāmaraṃ śuklaṃ, ghṛtavarṇaṃ tu pauttikam| kṣaudraṃ tu kapilaṃ proktaṃ tailābhaṃ mākṣikaṃ smṛtam|| viśeṣādgurvabhiṣyandi bhrāmaraṃ svādutarpaṇam| kṣaudraṃsatiktamadhuraṃ laghu rūkṣaṃ viśodhanam|| pauttikaṃ bṛṃhaṇaṃ rūkṣaṃ kaphavraṇahitaṃ laghu| maṇḍaḥ purāṇo madhurastīkṣṇo rūkṣo laghustanuḥ||] varaṃ jīrṇaṃ ca teṣvantye dve eva viniyojayet|" iti| itīkṣuvargaḥ|

Like what you read? Consider supporting this website: