Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mūlāgrajantujagdhādipīḍanānmalasaṅkarāt||44||
kiñcitkālaṃ vidhṛtyā ca vikṛtiṃ yāti yāntrikaḥ||44||
vidāhī guruviṣṭambhī tenāsau—————————||45||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mūlaṃ cāgraṃ ca jantujagdhādayaśca mūlāgrajantujagdhādayaḥ, teṣāṃ tathāvidhānāmikṣūṇāṃ pīḍanaṃ, tasmānmūlāgrajantujagdhādipīḍanāt| tathā, malasaṅkarātmalamiśraṇāt| tathā, kiñcitkālaṃ vidhṛtyā ca-yāntrike rase svalpakālaṃ vidhṛtiḥ-vilambaśca dṛṣṭaḥ| tadetaiḥ kāraṇairyāntriko raso vikṛtiṃ yāti-svabhāvānyathātvaṃ prāpnoti| tathā-gururadhikaṃ guruḥ sampadyate, avidāhi vidāhi, aviṣṭambhī viṣṭambhī, ityevaṃvidhā'sya vikṛtiḥ| yāntrikasya ca rasasya bāhulyena loke mūlādisahitasya pīḍanātkālavilambopalabdheśca granthakṛdevaṃ samavocat| ata eva hetunirdeśo'tra kṛtaḥ, hetvabhāvātkāryābhāvapratipādanāya| tena yadā'tinipuṇadhībhirmūlādirahitaḥ pīḍyate, kālavilambitaṃ ca nopayujyate, tadā vikṛtiṃ na yātyeverthaḥ|vidāhītyādi| yato vikṛtiṃ yāti, tena hetunā, asau yāntriko, vidāhyādiguṇaḥ sampadyate| vidāhī-jaṭharāgnisaṃyogādyaḥ pākaṃ gacchanmadhyamāyāmevāvasthāyāṃ vidahyamānaḥ pittaṃ kurvaṃścirakālamavatiṣṭhate, na drāgeva jarāṃ yāti gurutvādathavā vastusvabhāvāt, sa vidāhaguṇayukto bhāvo bhaṇyate| tasmāt gurusvābhāvyādvidāhī kathitaḥ| tathā coktaṃ dhānvantare-"śālipiṣṭamayaṃ sarvaṃ gurubhāvādvidahyate|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

yantrapīḍitaguṇānāha-mūlāgreti| jantujagdhaḥkṛmibhakṣitāvayavaḥ| ādiśabdāt tvagādayaḥ| malo-yantrādilagnaḥ| kiñcitkālaṃ vidhṛtyā-pīḍanagrahaṇādikālavilambena, vikṛtiṃmādhuryādinyūnatvaṃ, yāti| yadyapi sarvamannapānaṃ vidāhi, vidagdhāvasthāyā avaśyaṃbhāvāt, tathāpi yaccirakālaṃ vidagdhāvasthāmanubhavati, tadvidāhītyucyate| tena-vikṛtiṃ gamanena, asau-yāntrikaḥ| hetūpanyāsāddhetvalpatvena doṣālpatvaṃ jñeyam|

Like what you read? Consider supporting this website: