Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kṣīravargādanantaramikṣuvarga ārambhyate,

guṇakriyātulyatvāt||42||

athekṣuvargaḥ||42||
ikṣoḥ saro guruḥ snigdho bṛṃhaṇaḥ kaphamūtrakṛt||42||
vṛṣyaḥ śīto'srapittaghnaḥ svādupākaraso rasaḥ||43||
so'gre salavaṇo, dantapīḍitaḥ śarkarāsamaḥ||43||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ikṣo rasaḥ saratvādiguṇayuktaḥ| tathā, kaphamūtrakṛt| saraḥ-śakṛdbhedīti kathyate| tathā, (hṛ. sū. a. 6|84)- "gurvī sarā tu pālakyā" ityuktvānantaramuktavān-"pālakyāvatsmṛtaścañcuḥ sa tu saṅgrahaṇātmakaḥ|" iti cañcuśākasya saṅgrahaṇena guṇena saratvaṃ bādhitamiti| atra snigdhabṛṃhaṇavṛṣyamadhurādiguṇena yuktaṃ ca dravyaṃ prāyaḥ pavanahantṛ dṛṣṭam| ato'syāpīkṣurasasya mārutajittvaṃ vedyam| granthakṛtā tu spaṣṭaṃ kṛtvā noktam| bhukte hi samīraṇakṛttvamasya dṛṣṭam| tathā ca saṅgrahe (sū.a.6)"vṛṣyaḥ śītaḥ pavanajidbhukte vātaprakopanaḥ|" iti| 10 kharanāde'pyuktam-"mārutā''adhmānajananaścakṣuṣyo bṛṃhaṇo rasaḥ|" iti| sa0-sa ca-rasaḥ, agre-ikṣuprānte jātaḥ, salavaṇaḥ-īṣallavaṇaḥ| suśrute coktam (sū.a.45|156)"atīva madhuro mūle, madhye madhura eva ca| agre tvakṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ||" iti| pāṣāṇādisaṅkṣuṇṇasyekṣoḥ sadya eva yo rasa utpadyate, tasyaite yathoktā guṇā vedyāḥ, nānyathā pīḍitasyekṣurasasya| yantradantādipīḍitasyānyathā śāstrakṛtā guṇo nirdiśyate| dantapīḍito yaḥ, sa śarkarāsama iti|

Commentary: Hemādri’s Āyurvedarasāyana

athekṣuvargaḥ| ikṣurasaguṇānāha-ikṣoḥ sara iti| gurvādiguṇatvādvātaghnatvamarthasiddham| uktaṃ ca saṅgrahe (sū.a.6)-"vṛṣyaḥ śītaḥ pavanajidbhukte vātaprakopanaḥ|" iti| "mārutādhmānajananaścekṣūṇāṃ bhakṣito rasaḥ|" iti khāraṇādināpyuktaṃ vātalatvaṃ bhuktamātrapītekṣurasaviṣayam| ā ra0-ikṣvagrabhāgarasaguṇānāhaso'gra iti| salavaṇaḥ-īṣallavaṇaḥ| agraśabdenekṣostatparvaṇāṃ cādyantau bhāgau| uktaṃ hi khāraṇādinā"madhyakāṇḍe sumādhuryamikṣormūlāgraparvasu| mādhuryaṃ sāmlalavaṇaṃ vidāhī tena yāntrikaḥ||' iti| yattṛktaṃ suśrutena (sū.a. 45/156)-" atīva madhuro mūle, madhye madhura eva ca| agre'kṣiṣu ca vijñeya ikṣūṇāṃ lavaṇo rasaḥ||" iti| tatra mūlaśabdena madhyamakāṇḍānāṃ prathamaṃ kāṇḍam| akṣiṣu-sandhiṣu| dantapīḍitekṣuguṇānāha-dantapīḍita iti| śarkarāsama iti dāhaghnatvādibhirguṇaiḥ|

Like what you read? Consider supporting this website: