Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

alpāmbupānavyāyāmakaṭutiktāśanairlaghu||24||
ājaṃ śoṣajvaraśvāsaraktapittātisārajit||24||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ājaṃ-chāgalaṃ kṣīraṃ, laghu bhavati, alpāmbupānādibhirhetubhūtaiḥ| alpāmbupānāditvaṃ cājānāṃ svabhāvaḥ, anyāsāṃ tu deśasātmyāpekṣayā| nanu, yadyevaṃ svabhāvādevālpāmbupānādergamyamānatvādetadupanyāso vyartha eva| atrocyate| jñāpanārtham| idaṃ jñāpayati,yadā ajā alpavyāyāmagurvaśanādi kuryuḥ, tadā tāsāmapyanyathā kṣīraṃ bhavet| evaṃ ca gavādīnāmapyāhārādivaśādgurulaghutvaṃ cintyamiti| tena prādoṣamaparāhṇe yadgṛhītaṃ payaḥ, tadapekṣayauṣasaṃ prabhāte yadgṛhītaṃ tadguru, ceṣṭārahitatvāt| rātrau hi prāṇināṃ na kadācicceṣṭā bhavati, ata auṣasaṃ guru| divā ca dhāvanaplavanādikayā ceṣṭayā prādoṣaṃ laghu| anayā ca diśā sarvamapi cintyam| ata eva saṅgrahe yaduktam (sū. a. 6)- "piṇyākāmlāśinīnāṃ tu gurvabhiṣyandi tadbhṛśam|" iti| tadetenaivoktaprāyatvānnehoktam| śoṣetyādi| śoṣādīnāṃ dvandvaḥ| tān jayatīti kvip| śoṣajit| evaṃ jvarajidityādi|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ājaguṇānāha-alpāmbupāneti| śoṣo-rājayakṣmā| alpāmbupānādihetūpanyāso nidarśanārthaḥ| ajānāṃ tatsvabhāvatvāt| alpāmbupānādiṣu satsu gavādīnāmapi payo laghu vijñeyam, yathā'jānāmityarthaḥ| arthādviparyaye guru| uktaṃ hi saṅgrahe (sū. a. 6)-"piṇyākāmlāśinīnāṃ tu gurvabhiṣyandi tadbhṛśam| aceṣṭayā ca prādoṣādgarīyaḥ smṛtamauṣasam|| vyākhyāto'nena laghimā ceṣṭāvatprakṛtiṣvapi| hṛsveṣu vātidehebhyo māṃseṣvapyevamādiśet||" iti|

Like what you read? Consider supporting this website: