Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

————-atra gavyaṃ tu jīvanīyaṃ rasāyanam||21||
kṣatakṣīṇahitaṃ medhyaṃ balyaṃ stanyakaraṃ saram||22||

śramabhramamadālakṣmīśvāsakāsātitṛṭkṣudhaḥ||22||
jīrṇajvaraṃ mūtrakṛcchraṃ raktapittaṃ ca nāśayet||23||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atra-eṣu kṣīreṣu madhye, gavyaṃ punaḥ kṣīraṃ jīvanīyamatiśayeneti boddhavyam, jīvanīyamātrasyaujasyamityanenaiva kṣīrasāmānyalakṣaṇenoktatvāt| ojasyaṃ hi jīvanīyamucyate| tathā hyojaḥkṣaye jīvanīyānāmauṣadhānāmupayogo nirdiṣṭaḥ| yathā (hṛ. sū. a. 11|39)- "ojaḥ kṣīyeta kopādibhiḥ"ityuktvā'nantaramuvāca-"jīvanīyauṣadhakṣīrarasādyāstatra bheṣajam|" iti| atra ca kṣīraṃ jīvanīyatvena gṛhītamapi punaruktaṃ prādhānyakhyāpanārtham| tathā ca muniḥ (ca. sū. a. 27|214)- "pravaraṃ jīvanīyānāṃ kṣīram uktaṃ rasāyanam|" iti| rasāyanaṃrasaraktādīnāṃ śreṣṭhānāṃ lābhopāyaḥ| tathā coktam (hṛ. u. a. 39|2)- "lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam|"iti| tathā, kṣatakṣīṇahitaṃ-uraḥkṣatāya hitaṃ kṣīṇāya ca hitam| kṣīṇaḥ-kṣīṇadhātuḥ| tathā, medhā-dhāraṇāśaktiḥ, tasyai hitaṃ-medhyam| "ugavādibhyo yat" iti yat| evaṃ balyam| tathā, stanyakaram| kṛño hetutācchīlyeti hetau ṭaḥ, strīṇāṃ stanyakaraṇe heturityarthaḥ| tathā, saram| śramādīṃścaikādaśa nāśayet|

Commentary: Hemādri’s Āyurvedarasāyana

gavyaguṇānāha-atra gavyamiti| jīvanīyaṃ prāṇadhāraṇam| rasāyanaṃ-vayaḥsthāpanam| kṣataṃ-kṣatakāsaḥ, kṣīṇaḥ-kṣayarogī, tayorhitam| medhyaṃ-medhājananam| balyaṃ-balakaram| stanyakaraṃ-nāryāḥ kṣīrapradam| alakṣmīḥ-lakṣmīnāśahetuḥ| ādhiḥ-manaḥpīḍā| kṣut-atikṣudhā,5 tasyā eva rogatvāt||

Commentary: Hemādri’s Āyurvedarasāyana

māhiṣaguṇānāha-hitamiti| atyagnayaḥ-tīkṣṇāgnyaḥ| anidrāḥnaṣṭanidrāḥ| garīyaḥ-gavyādguru| sāmānyavacanātsiddhe'pi himatve himagrahaṇamatiśayārtham| nanvevaṃ cedguruśabdādīyasun na kartavyaḥ, guruśabdādevātiśayasiddheḥ| maivam| śītatvādapi gurutvātiśayārthamīyasun kṛtaḥ| atra carakasuśrutayorvirodhaḥ| tatra carakaḥ (sū.a. 27/215)- "mahiṣīṇāṃ gurutaraṃ gavyācchītataraṃ payaḥ| snehādūnamanidrāṇāmatyagnīnāṃ hitaṃ ca tat||" iti| suśrutaḥ (sū. a. 45/55)- "mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam| nidrākaraṃ śītataraṃ gavyātsnigdhataraṃ guru||" iti| tatra carakoktaṃ gavyānmāhiṣasya snehonatvaṃ hṛdyādiguṇaviṣayam, māhiṣakṣīrajātsnehāt gavyakṣīrajaḥ sneho hṛdyādibhirguṇairadhika ityarthaḥ| suśrutoktaṃ snehādhikatvaṃ mātrāviṣayam, yāvato gavyāt kṣīrādyāvān snehastāvato māhiṣāttato'dhika ityarthaḥ| ata eva khāraṇādinottamaśabdaḥ prayuktaḥ-"gavyaṃ snehottamaṃ kṣīraṃ gavyācca payasaḥ payaḥ| yathottaraṃ snehahīna maurabhracchāgamāhiṣam||"iti| udabhrādīnāṃ yathottarasnehahīnatvamuddeśavākyakramāpekṣayā-"kṣīrākarā gaurmahiṣī ajāvī karabhī gajī| hayī strī cāṣṭamī teṣāṃ pṛthakkarmaguṇān śṛṇu||" iti| gavyaṃ snehottamam, tato jaghanyaṃ māhiṣam, tata ājam, tata āvikamiti| jaghanyatvamānaṃ coktaṃ tenaiva-"guru śītataraṃ gavyātsvapnalaṃ māhiṣaṃ payaḥ| caturthabhāgasnehonaṃ pittaghnaṃ ca viśeṣataḥ||" iti| nidarśanaṃ cedam| tena māhiṣāt chāgaṃ caturthabhāgasnehonam, chāgādaurabhramiti|

Like what you read? Consider supporting this website: