Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

varṣāsu divyanādeye paraṃ toye varāvare||20||
iti toyavargaḥ||1||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

prāvṛṣyāntarikṣaṃ jalaṃ paraṃ varaṃ-atyantaṃ pathyam| nadīsambhavaṃ tvapathyam| iti toyavargaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

udakānāṃ tāratamyamāha-varṣāsu divyanādeya iti| varṣāśabdo nādeyenairva sambadhyate| uktaṃ hi carakeṇa (sū. a. 25/37)- "āntarikṣamudakānām" iti pathyatvena prakṛṣṭatamamudakeṣu| "varṣānādeyamudakānām" iti, apathyatvena| nādeyaśabdenaikapadaṃgatasyāpi divyaśabdasyāyogyatvānna varṣāsambandhaḥ| na hi divyaṃ varṣābhavaṃ variṣṭham, tasya grahaṇaniṣedhāt| nāpi varṣāsveva varam, sarvadā variṣṭhatvāt| khāraṇādistu pālvalamavaramāha-"pālvalaṃ jalamambhasām"iti| ubhayaṃ pramāṇam| saṅgrahe tu (sū.a.6)- "sūryoddhṛtapramuktatvāllaghu vātakaphāpaham| śaityajīvanasaumyatvaiḥ pittaraktaviṣārtijit|| śvete kaṣāyaṃ, tatsvādu kṛṣṇe, tiktaṃ tu pāṇḍure| nīle kaṣāyamadhuraṃ, deśe lavaṇamūṣare|| sakṣāraṃ kapile, miśraṃ miśre, 'athāmbuguṇādhike| madhuraṃ, lavaṇāmlaṃ tu bhavedbhūmiguṇādhike|| tejo'dhike tiktakaṭu, kaṣāyaṃ pavanādhike|

divyānukāritvavyaktarasatvāt khaguṇādhike|| [ *sakṣāraṃ pittakṛt kaupaṃ, dīpanaṃ nātivātalam| sārasaṃ svādu laghu ca, tāḍāgaṃ guru vātalam|| cauṇḍyaṃ tu pittalaṃ, doṣaharaṃ prasravaṇodakam| audbhidaṃ svādu pitaghnaṃ, svādu vāpījalaṃ laghu|| nādeyaṃ vātalaṃ rūkṣaṃ kaṭukaṃ ca tadādiśet| ] kīṭāhimūtraviṭkothatṛṇajālotkarāvilam|| paṅkapaṅkajaśaivālahaṭhaparṇādisaṃstṛtam| tatkuryāt snānāpānābyāṃ tṛṣṇādhmānodarajvarān|| kāsāgnisādābhiṣyandakaṇḍūgaṇḍādikānataḥ| tadvarjayedabhāve toyasyānyasya śasyate|| ghanavasraparisrāvaiḥ kṣudrajantvabhirakṣaṇam| vyāpannasyāsya tapanamagnyarkāyasapiṇḍa kaiḥ| parṇīmūlabisagranthimuktākatakaśaivalaiḥ| vajragomedakābhyāṃ kārayettatprasādanam|| pāṭalākaravīrādikusumairgandhanāśanam| pānīyaṃ na ca pānīyaṃ pānīye'nyapradeśaje|| ajīrṇe kvathitaṃ cāme pakve jīrṇe'pi netarat| śīte vidhirayaṃ, tapte tvajīrṇe śiśiraṃ tyajet|| pānīyaṃ prāṇināṃ prāṇā viśvameva hi tanmayam| ato'tyantaniṣedhe'pi na kvacidvāri vāryate||tatra śoṣāṅgasādādyā mṛtyurvā syādalābhataḥ| na hi toyādvinā vṛttiḥ svasthasya vyādhitasya || kevalaṃ sauṣadhaṃ pakvamāmamuṣṇaṃ hitaṃ ca tat| samīkṣya mātrayā yuktamamṛtaṃ viṣamanyathā|| atiyogena salilaṃ tṛṣyato'pi prayojitam| prayāti pittaśleṣmatvaṃ jvaritasya viśeṣataḥ|| varddhayatyāmatṛṇnidrātandrādhmānāṅgagauravam| kāsāgnisādahṛllāsaprasekaśvāsapīnasān|| pāke svādu himaṃ vīrye taduṣṇamapi yojitam| tasmādayogapānena lāghavānna viyojayet|| āmaviṣṭabdhayoḥ koṣṇā niṣpipāso'pyapaḥ pibet| yāvantyaḥ kledayantyannamatikledo'gnināśanaḥ|| vibaddhaḥ kaphavātābhyāṃ muktāmāśayabandhanaḥ| pacyate kṣipramāhāraḥ koṣṇatoyadravīkṛtaḥ|| anavasthitadoṣāgnervyādhikṣīṇabalasya ca| nālpamapyāmamudakaṃ hitaṃ, taddhi tridoṣakṛt|| tejasaḥ pratipakṣatvānmandāgnirvarjayejjalam| toyaṃ vahniguṇabhraṣṭaṃ pāke'mlaṃ sarvadoṣakṛt|| bhavetparyuṣitaṃ tacca toyaṃ tu karakodbhavam| atiśaityagurusthairyasaṅghātaiḥ kaphavātakṛt|| candrakāntabhavaṃ rakṣoviṣapittajvarāpaham| [*dṛṣṭimedhāvapuḥsthairyakaraṃ svādu himaṃ laghu|| ] iti| iti toyavargaḥ|

Like what you read? Consider supporting this website: