Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

varṣāsu divyanādeye paraṃ toye varāvare||20||
iti toyavargaḥ||1||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

prāvṛṣyāntarikṣaṃ jalaṃ paraṃ varaṃ-atyantaṃ pathyam| nadīsambhavaṃ tvapathyam| iti toyavargaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

udakānāṃ tāratamyamāha-varṣāsu divyanādeya iti| varṣāśabdo nādeyenairva sambadhyate| uktaṃ hi carakeṇa (sū. a. 25/37)- "āntarikṣamudakānām" iti pathyatvena prakṛṣṭatamamudakeṣu| "varṣānādeyamudakānām" iti, apathyatvena| nādeyaśabdenaikapadaṃgatasyāpi divyaśabdasyāyogyatvānna varṣāsambandhaḥ| na hi divyaṃ varṣābhavaṃ variṣṭham, tasya grahaṇaniṣedhāt| nāpi varṣāsveva varam, sarvadā variṣṭhatvāt| khāraṇādistu pālvalamavaramāha-"pālvalaṃ jalamambhasām"iti| ubhayaṃ pramāṇam| saṅgrahe tu (sū.a.6)- "sūryoddhṛtapramuktatvāllaghu vātakaphāpaham| śaityajīvanasaumyatvaiḥ pittaraktaviṣārtijit|| śvete kaṣāyaṃ, tatsvādu kṛṣṇe, tiktaṃ tu pāṇḍure| nīle kaṣāyamadhuraṃ, deśe lavaṇamūṣare|| sakṣāraṃ kapile, miśraṃ miśre, 'athāmbuguṇādhike| madhuraṃ, lavaṇāmlaṃ tu bhavedbhūmiguṇādhike|| tejo'dhike tiktakaṭu, kaṣāyaṃ pavanādhike|

divyānukāritvavyaktarasatvāt khaguṇādhike|| [ *sakṣāraṃ pittakṛt kaupaṃ, dīpanaṃ nātivātalam| sārasaṃ svādu laghu ca, tāḍāgaṃ guru vātalam|| cauṇḍyaṃ tu pittalaṃ, doṣaharaṃ prasravaṇodakam| audbhidaṃ svādu pitaghnaṃ, svādu vāpījalaṃ laghu|| nādeyaṃ vātalaṃ rūkṣaṃ kaṭukaṃ ca tadādiśet| ] kīṭāhimūtraviṭkothatṛṇajālotkarāvilam|| paṅkapaṅkajaśaivālahaṭhaparṇādisaṃstṛtam| tatkuryāt snānāpānābyāṃ tṛṣṇādhmānodarajvarān|| kāsāgnisādābhiṣyandakaṇḍūgaṇḍādikānataḥ| tadvarjayedabhāve toyasyānyasya śasyate|| ghanavasraparisrāvaiḥ kṣudrajantvabhirakṣaṇam| vyāpannasyāsya tapanamagnyarkāyasapiṇḍa kaiḥ| parṇīmūlabisagranthimuktākatakaśaivalaiḥ| vajragomedakābhyāṃ kārayettatprasādanam|| pāṭalākaravīrādikusumairgandhanāśanam| pānīyaṃ na ca pānīyaṃ pānīye'nyapradeśaje|| ajīrṇe kvathitaṃ cāme pakve jīrṇe'pi netarat| śīte vidhirayaṃ, tapte tvajīrṇe śiśiraṃ tyajet|| pānīyaṃ prāṇināṃ prāṇā viśvameva hi tanmayam| ato'tyantaniṣedhe'pi na kvacidvāri vāryate||tatra śoṣāṅgasādādyā mṛtyurvā syādalābhataḥ| na hi toyādvinā vṛttiḥ svasthasya vyādhitasya || kevalaṃ sauṣadhaṃ pakvamāmamuṣṇaṃ hitaṃ ca tat| samīkṣya mātrayā yuktamamṛtaṃ viṣamanyathā|| atiyogena salilaṃ tṛṣyato'pi prayojitam| prayāti pittaśleṣmatvaṃ jvaritasya viśeṣataḥ|| varddhayatyāmatṛṇnidrātandrādhmānāṅgagauravam| kāsāgnisādahṛllāsaprasekaśvāsapīnasān|| pāke svādu himaṃ vīrye taduṣṇamapi yojitam| tasmādayogapānena lāghavānna viyojayet|| āmaviṣṭabdhayoḥ koṣṇā niṣpipāso'pyapaḥ pibet| yāvantyaḥ kledayantyannamatikledo'gnināśanaḥ|| vibaddhaḥ kaphavātābhyāṃ muktāmāśayabandhanaḥ| pacyate kṣipramāhāraḥ koṣṇatoyadravīkṛtaḥ|| anavasthitadoṣāgnervyādhikṣīṇabalasya ca| nālpamapyāmamudakaṃ hitaṃ, taddhi tridoṣakṛt|| tejasaḥ pratipakṣatvānmandāgnirvarjayejjalam| toyaṃ vahniguṇabhraṣṭaṃ pāke'mlaṃ sarvadoṣakṛt|| bhavetparyuṣitaṃ tacca toyaṃ tu karakodbhavam| atiśaityagurusthairyasaṅghātaiḥ kaphavātakṛt|| candrakāntabhavaṃ rakṣoviṣapittajvarāpaham| [*dṛṣṭimedhāvapuḥsthairyakaraṃ svādu himaṃ laghu|| ] iti| iti toyavargaḥ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: