Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

anabhiṣyandi laghu ca toyaṃ kvathitaśītalam||18||
pittayukte hitaṃ doṣe, vyuṣitaṃ tattridoṣakṛt||18||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

anabhiṣyandi-na śleṣmakāri| laghuguṇayogo'mbhaso'styeva, punarlaghutvakathanamagnisaṃskāravaśāllaghutaratvapratipattyartham| athavā, ādhārādivaśādakvathitamambho laghvāpi yadguru sampannam, tadapi kvathitaśītalaṃ laghu bhavati| śītalatvādabhiṣyanditvaṃ yattoyasya prāptam, tatkvathitaśītalatvenāsya niṣiddham| madātyayādihantṛtvaṃ tu yacchītalatvasāmānyāttadasyāstyeva, na kenacinniṣeddhuṃ sambhāvyate| pittayukta ityekavacanamavivakṣitam, tena vātapitte pittaśleṣmaṇi sannipāte ca yatra pittayogaḥ-pittādhikatvaṃ dṛśyate, tatraitat kvathitaśītalaṃ jalaṃ hitam| saṅgrahoktaṃ (sū.a.6) tatkvathanalakṣaṇaṃ saṅkṣepābhiprāyeṇeha noktam| yathā"kṣīṇapādatribhāgārdhaṃ deśartugurulāghavāt| kvathitaṃ phenarahitamavegamamalaṃ hitam||" iti| asyārthaḥ śiṣyavyutpattyai darśyate-dhanvasādhāraṇānūpeṣu deśeṣu kramaśaḥ kṣapitacaturbhāgātribhāgārdhaṃ salilamadhiśrapet| jāṅgalo hi deśo'nilānalābhyāṃ bhūyiṣṭhamadhiṣṭhitaḥ, tenātra toyaṃ lāghavādāśu viśuddhiṃ prāpnoti| ānūpastu bhūmisomaguṇabahulaḥ, tatra gurutvādiguṇayogāccireṇa viśuddhimaśnute| evaṃ sādhāraṇo deśaścintyaḥ| tathā, ṛtuṣvapi yathāyogamayameva kramo bodhyaḥ| suśrute tūktam (sū.a.45|40)- "yatkvāthyamānaṃ nirvegaṃ niṣphenaṃ nirmalaṃ laghu| caturbhāgāvaśiṣṭaṃ tu tattoyaṃ kapharoganut|| tatpādahīnaṃ pittaghnaṃ, hīnamardhena vātanut|" iti| saṅgrahoktameva

(sū.a.6) granthamimaṃ kecidatrā'pi paṭhanti| yathā \_ "pānīyaṃ na tu pānīyaṃ pānīye'nyapradeśaje| ajīrṇe kvathitaṃ cāme pakve jīrṇe'pi netarat|| śīte vidhirayaṃ, tapte tvajīrṇe śiśiraṃ tyajet| atiyogena salilaṃ tṛṣyato'pi prayojitam|| prayāti śleṣmapittatvaṃ jvaritasya viśeṣataḥ|"iti| anyapradeśaje pīte pānīye ajīrṇe pānīyaṃ-jalaṃ, na pānīyaṃ-na peyam| etaduktaṃ bhavati-pānīye pīte tajjaraṇāntaṃ yāvat vijātīyaṃ jalaṃ na peyamiti| anyapradeśaja iti ko'rthaḥ? kaupe pīte tāḍāgaṃ na peyam, tāḍāge pīte kaupaṃ na peyam, evaṃ sarvatra cintyam| tathā, āme-apakve jale, ajīrṇe kvathitaṃ ca jalaṃ na peyam| pakve-kvathite, pīte jīrṇe'pi, itarat-āmaṃ jalaṃ na peyam, yāvanna bhuṅkte tāvatsajātīyamāpa na peyamityarthaḥ| śīte vidhirayaṃ-kvathitaśīta etadvidhānamityarthaḥ| turavadhāraṇe| tapte'jīrṇa eva śiśiraṃ tyajet, jīrṇe tu śītaṃ pibedityarthaḥ| atiyogena-atibāhulyena, tṛṣyataḥ-tṛṣṇāvato'pi prayojitaṃ-upayuktaṃ, sarvasyāpi narasya śleṣmapittatāṃ yāti| jvaritasya viśeṣataḥ-yata āmenāgnau bahiṣkṛte jvarasyotpattiḥ, āmasya ca pānīyaṃ vardhakamiti| saṅkṣepatayā'lpopayogitvācca avaśyāyādiguṇā granthakṛtā noktāḥ| tāṃścātra śiṣyahitāya brūmaḥ"rūkṣastanuravaśyāyaḥ śīto vātāsrakopanaḥ| pānatṛḍdāhapittāsrakuṣṭhorustambhamehajit|| grīṣme tu sarvajantūnāṃ sparśanādapi śasyate| padminyambu ca pittaghnaṃ kaphakṛdvirasaṃ guru|| himaṃ tu śītalaṃ rūkṣaṃ dāruṇaṃ sūkṣmameva ca| kaphaṃ na sandūṣayati na pittaṃ na ca mārutam|| yathā'śmavarṣaṃ prāleyaṃ himādalpāntaraṃ guṇaiḥ| carācarāṇāmahitaṃ, tuṣāraṃ tvagnināśanam|| (suśrute sū.a.45|35)- 'vaikiraṃ laghu sakṣāraṃ śleṣmaghnaṃ vahnidīpanam| kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam|| tadvatpālvalamuddiṣṭaṃ vipāke doṣalaṃ tu tat| anekadoṣamānūpaṃ vāryabhiṣyandigarhitam|| ebhirdoṣairasaṃyuktaṃ niravadyaṃ tu jāṅgalam| pāke'vidāhi tṛṣṇāghnaṃ praśastaṃ prītivardhanam|| dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu|' candrakāntabhavaṃ rakṣoviṣapittajvarāpaham|| ratnākarasamutthaṃ ca sarvadoṣakaraṃ matam||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

śṛtaśītaguṇānāha-anabhiṣyandīti| anabhiṣyandi-srotasāmasrāvi| doṣe-vāyau śleṣmaṇi ca| uṣṇameva śītīkṛtaṃ-kvathitaśītalam| paryuṣitaśṛtaśītaguṇānāha-vyuṣitamiti| tat kvathita śītalam §870

Like what you read? Consider supporting this website: