Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

na pibetpaṅkaśaivālatṛṇaparṇāvilāstṛtam||6||
sūryendupavanādṛṣṭamabhivṛṣṭaṃ ghanaṃ guru||6||

phenilaṃ jantumattaptaṃ dantagrāhyatiśaityataḥ||7||
anārtavaṃ ca yaddivyamārtavaṃ prathamaṃ ca yat||7||
lūtāditantuviṇmūtraviṣasaṃśleṣadūṣitam||8||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

paṅka-kardamaḥ| śaivālaḥ-śaivalam| tṛṇaṃ-khaṭaḥ| parṇaṃpatram| āvilaṃ cāstṛtaṃ cāvilāstṛtam, paṅkādibhirāvilāstṛtaṃ paṅkādyāvilāstṛtam| yathāsambhavamatra sambandhaḥ, tena paṅkenāvilaṃ-kaluṣaṃ, śaivālādibhirāstṛtaṃsañchāditamiti bodhyam| tathā, sūryendupavanairadṛṣṭaṃanāsevitaṃ, na pibet| tathā, abhivṛṣṭaṃ-tatkālapatitānyavarṣamiśrībhūtaṃ kālāntarāśritam| kharanāde tvevamuktam- "vārṣikaṃ tadaharvṛṣṭaṃ bhūmiṣṭhamahitaṃ jalam| vyuṣṭaṃ dvirātraṃ taccaiva prasannamamṛtopamam||" iti| tathā, ghanaṃ-asvaccham| tathā, guru-guruguṇam| tathā, phenilaṃ phenavat| tathā, jantumat-kīṭayuktam| tathā, taptaṃ-uṣṇam| tathā, atiśaityataḥ-atijāḍyāt, dantagrāhidantān gṛhṇāti kāryākṣamān karoti, tacchīlam| na pibediti pratipadaṃ yojyam| ityayaṃ prāyo bhūmiṣṭhatoyasya niṣedhaḥ| adhunā āntarikṣaṃ yanna peyaṃ tadāhaanārtavamityādi| yaddivyaṃ jalamārtavaṃ na bhavati, tacca na pibet| nanu, sarvameva divyaṃ jalamārtavam, kālasya ṛturūpatvāt| ṛtau ca bhavamārtavam| evaṃ ca na kiñcidanārtavaṃ sambhavati| ucyate| anārtavaṃ na pibet| arthādārtavaṃ pibedityuktaṃ bhavati| tadatra sāmānyoktāvapi viśiṣṭo divyasya jalasya kāla ṛturūpo bodhyo varṣākhyaḥ, yasmin kāle divyaṃ jalaṃ peyatvenābhyanujñāyate| yathā-"varṣāsu divyanādeye" ityādi| anyartubhavaṃ tvanārtavatvānna peyam| atra ca varṣākhya ṛtuścāturmāsiko'bhipretaḥ| ata evāśvayuje māsi divyaṃ jalaṃ peyatvenānujajñe| anyathā hyanārtavatvāttadapeyameva syāt| ārtavaṃ prathamaṃ ca yatna kevalamanārtavaṃ na pibet yāvadārtavamapi prathamaṃ na pibet| kuto heto? ityāha-lūtādītyādi| lūtā ādiryeṣāṃ te lūtādayaḥ,-kṣudrajantavaḥ prāṇiviśeṣāḥ, teṣāṃ tantuviṇmūtraviṣāṇi| tantuḥ-sūtrākāraviśeṣo, lāletyanye| teṣāṃ lūtāditantuviṇmūtraviṣāṇāṃ saṃśleṣaḥ-samparkaḥ, tena dūṣitaṃ yataḥ, tatastadārtavamapi na peyam| kecittvevaṃ vyākhyānayanti-ārtavaṃ prathamaṃ ca yattanna peyam, lūtāditantvādidūṣitaṃ ca na peyamiti| saṅgrahe cādhyagīṣṭa (sū.a.6)- "tatkuryātsnānapānābhyāṃ tṛṣṇādhmānodarajvarān| kāsāgnisādābhiṣyandakaṇḍūgaṇḍādikānataḥ|| tadvarjayedabhāve toyasyānyasya śasyate| ghanavastraparisrāvaiḥ kṣudrajantvabhirakṣaṇam|| vyāpannasyāsya tapanamagnyarkāyasapiṇḍakaiḥ| parṇīṃmūlabisagranthimuktākatakaśaivalaiḥ|| vastragomedakābhyāṃ kārayettatprasādanam| pāṭalākaravīrādikusumairgandhanāśanam||' iti|

Commentary: Hemādri’s Āyurvedarasāyana

paṅkāvilādeḥ pānaṃ niṣedhati-na pibediti| paṅkādibhiryathāsambhavabhāvilamāstṛtaṃ ca| āvilaṃ-malinam| āstṛtaṃ-ācchāditam| abhivṛṣṭaṃ-abhinavavṛṣṭam| kālamānaṃ tūktaṃ khāraṇādinā-"vārṣikaṃ tadaharvṛṣṭaṃ bhūmiṣṭhamahitaṃ jalam| vyuṣṭaṃ dvirātraṃ taccaiva prasannamamṛtopamam||" iti| ghanaṃ-sāndram| jantumat-kṛmijuṣṭam| taptaṃ-bhūmiṣṭhameva sūryāṃśubhiḥ| atiśaityāddantagrāhi-dantapīḍakam| anṛtuḥ-vṛṣṭerakālaḥ| sa cokto jyotiḥśāstre-"anurādharkṣamārabhya ṣoḍaśarkṣeṣu bhāskaraḥ| yāvatpravartate tāvadakālaḥ parikīrtitaḥ||" iti| prathamaṃ-agastyodayātprāk vṛṣṭam| sa ca siṃharāśyarka iti jyotirvidaḥ| ārtavamapi kuto na pibet? yato lūta dīnāṃ-khecarāṇāṃ viṣaprāṇināṃ, tantvādibhiryaḥ saṃśleṣaḥ, tena dūṣitam| tantavaḥ-tannirmitāni sūtrāṇi| uktaṃ ca kāśyapena-"balāhakādyāḥ samadāḥ kīṭā lūtāśca khecarāḥ| tadviṣotsargasaṃsargādagrāhyaṃ tattadā jalam||' iti| ayaṃ ca doṣo'gastyodayādapaiti| uktaṃ ca jyotiḥśāstre (bṛ. saṃ. a. 12/12)- "salilamamarapājñayojjhitaṃ yadvanapariveṣṭitamūrtibhirbhujaṅgaiḥ| phaṇajanitaviṣāgnisampraduṣṭaṃ bhavati śivaṃ tadagastyadarśanena||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

divyābhāve bhaumaṃ peyamityuktam| tasya cāṣṭau bhedāḥ| yathoktaṃ saṅgrahe (sū. a. 6)- "kaupasārasatāḍāgacauṇḍyaprāsravarṇaudbhidam| vāpīnadītoyamiti tatpunaḥ smṛtamaṣṭadhā||" iti| gambhīraḥ saṅkīrṇa iṣṭakādibaddhaḥ puruṣakṛto jalāśayaḥ-kūpaḥ| tadviparītaṃsaraḥ| puruṣakṛtaṃ saraḥtaḍāgaḥ| svayaṃ viśīrṇaśilāśvabhraṃcauṇḍiḥ| parvatanirjharaḥ-prasravaṇam| bhūmimudbhidyodvamajjalasthānaṃ udbhidam| iṣṭakādibaddho vistīrṇaḥ sasopānaḥ kūpovāpī| nadī-prasiddhā| tatra nadīviśeṣaguṇānāha-paścimodadhigā iti| ato'nyathā-pūrvasamudragā mandavahā malinodakāśca| viparītāḥ-apathyāḥ|

Like what you read? Consider supporting this website: