Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yathākramaṃ yathāyogamata ūrdhvaṃ prayojayet||27||
rasāyanāni siddhāni vṛṣyayogāṃśca kālavit||27||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kālavit-vaidyaḥ, ataḥ-saṃśodhanādūrdhvaṃ rasāyanāni prayojayet| kālaśabdo deśabalaśarīrāhārasātmyasattvaprakṛtīnāmupalakṣaṇārthaḥ| na hi kālamātravit rasāyanaprayogaṃ samyagvidhā payituṃ śaktaḥ| kimbhūtāni rasāyanāni? siddhāni,-bahuśo dṛṣṭapratyayāni brāhmavāsiṣṭhādīni| kathaṃ yojayet? ityāha-yathā-kramamiti| yathākramaṃ yathāyogamityanena rasāyanavājīkaraṇoktaṃ smārayati| tatraiṣa rasāyanakramaḥ (hṛ. u. a. 39/11)"harītakīmāmalakaṃ saindhavaṃ nāgaraṃ vacām|" ityārabhya yāvat "itthaṃ saṃskṛtakoṣṭhasya rasāyanamupāharet|" iti| etaduktaṃ bhavati| yadyapyevaṃ vamanavirecanāsthāpanānuvāsananāvanaiḥ pañcabhirapi karmabhiḥ saṃskṛtordhvādhaḥsakalakāyaḥ, tathāpyeṣa rasāyaniko bhūyaḥ śarīrasaṃskāraḥ karaṇīyaḥ| tasya tatpūrvakatvāt| ata eva saṃśuddhadeho'yamiti kṛtvā trivṛddantyādīnativirecanātmakānnopadiśati| tathā vājīkaraṇe'pyāha (hṛ. u. a. 40/7)- "atha snigdha viśuddhānāṃ niruhān sānuvāsanān| ghṛtatailarasakṣīraśarkarākṣaudrasaṃyutān|| yogavidyojayetpūrvaṃ kṣīramāṃsarasāśinām| tato vājīkarān yogān" iti| tathā, yathāyogaṃ-yo yasya yujyate, dātumityarthaḥ| yathā-idaṃ rasāyanaṃ vātaprakṛteryogyamidaṃ pittaprakṛteridaṃ śleṣmaprakṛterityādi| tathā'muṣmin deśe'muṣmin kāle vā'muṣmin vayasyamuṣmin dehe rasāyanaṃ yogyamidamiti yathā yogārthaḥ| evaṃ vṛṣyayoge'pi yojyam| atra ca rasāyanāni vātātapikāni yojayet, na kuṭīpraveśikāni| svasthavṛttādhikāratvāt tadvidhānasya|

Commentary: Hemādri’s Āyurvedarasāyana

atha bṛṃhaṇam| tattrividham,-rasāyanaṃ vājīkaraṇamāhārādiprayogaśca| tatra śuddhasya rasāyanavājīkaraṇe vidhatte-yathākramamiti| yathākramaṃ-svasvavidhyuktakramānati krameṇa| yathāyogaṃ-prakṛtyādiyogyatānatikrameṇa| siddhāni bahuśo dṛṣṭaphalāni| kālavit-avasthāvijñātā| rasāyanānantaraṃ vṛṣyayogāṃśca-vājīkaraṇoktān yojayet|

Like what you read? Consider supporting this website: