Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yateta ca yathākālaṃ malānāṃ śodhanaṃ prati||25||
atyarthasañcitāste hi ṛddhāḥ syurjīvitacchidaḥ||25||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

malānāṃ-vātapittaśleṣmapurīṣādīnām, yathākālaṃ śodhanaṃ prati yateta-yatnaṃ kuryāt| yo yasya malasya śodhanakālaḥ, sa tasminkāle śodhanīya ityarthaḥ| kimarthaṃ malānāṃ śodhanaṃ kāryam? ityāha-atyarthetyādi| hiyasmāt, te-malāḥ, atyarthasañcitāḥ-atiśayena svasthānevṛddhiṃ gatāḥ, kuto'pyāhāra vihārarūpāt kopahetoḥ kuddhāḥ-kupitāḥ santaḥ, kadācijjīvitacchidaḥ syuḥbhaveyuḥ| tasmātte śodhanīyāḥ| atyarthasañcitagrahaṇenaitaddyotayati| yadyete malā atyarthasañcitāḥ syuḥ, tadaiva teṣāmanyopakramebhyaḥ śodhanākhya upakramo jyāyān| laṅghanapācane tūpakramamātre|

Commentary: Hemādri’s Āyurvedarasāyana

śodhanaṃ vidhatte-yateta ceti| malānāṃ-vātapittakaphānāṃ, śodhanārthaṃ prayatnaṃ kuryāt| hi-yasmāt, te śodhanaṃ vinā, atyarthaṃ sañcitāḥ syuḥ, tataḥ kruddhāḥ syuḥ, tato jīvitacchidaḥ syuḥ| yathākālaṃ-yasya yasya doṣasya yasya yasya śodhanasya ca yo yaḥ kālaḥ, tadā tadā tasya tasya doṣasya tattacchodhanaṃ kuryāt, atyarthasañcayādyathā jīvitacchitvaṃ na syāt| yathoktaṃ saṅgrahe (sū. a. 5)- "cayakāṣṭhāmupāruhya kurvate te hyupekṣitāḥ| prāyaśaḥ sucireṇāpi bheṣajadveṣiṇo gadān|| atisthaulyāgnisadanakuṣṭhamehahṛtaujasaḥ| srotorodhākṣavibhraṃśaśvāsaśvathupāṇḍutāḥ|| āmorustambhajaṭharakṛcchrālasakadaṇḍakān| tṛptipramīlakālasyagrahaṇyarśobhagandarān|| plīhavidradhivīsarpamadasaṃnyāsapīnasān| chardigaṇḍakṛmigranthitandrāduḥsvapnadarśanam|| kaṇṭhāmayān mūrdharujaḥ praṇāśaṃ buddhinidrayoḥ| tejovarṇabalānāṃ ca tṛpyato bṛṃhaṇairapi|| ucitairapi cāhārairyasmādasya vahanti na| doṣopaliptavadanā rasaṃ rasavahāḥ śirāḥ|| vamanādīnato yuñjyātsvasthasyaiva yathāvidhi||" iti| nanu, "bhiṣajaḥ śodhanaṃ prāhurvarjyaṃ svasthena sarvadā| pannagasyeva ghorasya doṣasya samudīraṇam||" iti suśrutādibhiḥ svasthasya śodhanaṃ niṣiddham, iha tu vihitamiti virodhaḥ| maivam| viṣayabhedāt| dvividho hi svasthaḥ, sañcitadoṣo'sañcitadoṣaśca| tatrādyo vidherviṣayo'paraḥ pratiṣedhasyeti| nanu, sañcayo-vaiṣamyam ca-rogaḥ, nirogaśca-svasthaḥ, iti sañcitadoṣasya na svāsthyam| maivam| (hṛ.sū.a. 12/22)-"cayo vṛddhiḥ svadhāmnyeva pradveṣo vṛddhihetuṣu| viparītaguṇecchā ca kopastūnmārgagāmitā|| liṅgānāṃ darśanaṃ sveṣāmasvāsthyaṃ rogasambhavaḥ|" iti kopalakṣaṇeṣvasvāsthyaṃ rogasambhavaśca paṭhatā''acāryeṇa cayalakṣaṇeṣu svāsthyaṃ rogāsambhavaśceti jñāpitam, ataḥ sañcitadoṣo'pi svastha iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: