Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yateta ca yathākālaṃ malānāṃ śodhanaṃ prati||25||
atyarthasañcitāste hi ṛddhāḥ syurjīvitacchidaḥ||25||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

malānāṃ-vātapittaśleṣmapurīṣādīnām, yathākālaṃ śodhanaṃ prati yateta-yatnaṃ kuryāt| yo yasya malasya śodhanakālaḥ, sa tasminkāle śodhanīya ityarthaḥ| kimarthaṃ malānāṃ śodhanaṃ kāryam? ityāha-atyarthetyādi| hiyasmāt, te-malāḥ, atyarthasañcitāḥ-atiśayena svasthānevṛddhiṃ gatāḥ, kuto'pyāhāra vihārarūpāt kopahetoḥ kuddhāḥ-kupitāḥ santaḥ, kadācijjīvitacchidaḥ syuḥbhaveyuḥ| tasmātte śodhanīyāḥ| atyarthasañcitagrahaṇenaitaddyotayati| yadyete malā atyarthasañcitāḥ syuḥ, tadaiva teṣāmanyopakramebhyaḥ śodhanākhya upakramo jyāyān| laṅghanapācane tūpakramamātre|

Commentary: Hemādri’s Āyurvedarasāyana

śodhanaṃ vidhatte-yateta ceti| malānāṃ-vātapittakaphānāṃ, śodhanārthaṃ prayatnaṃ kuryāt| hi-yasmāt, te śodhanaṃ vinā, atyarthaṃ sañcitāḥ syuḥ, tataḥ kruddhāḥ syuḥ, tato jīvitacchidaḥ syuḥ| yathākālaṃ-yasya yasya doṣasya yasya yasya śodhanasya ca yo yaḥ kālaḥ, tadā tadā tasya tasya doṣasya tattacchodhanaṃ kuryāt, atyarthasañcayādyathā jīvitacchitvaṃ na syāt| yathoktaṃ saṅgrahe (sū. a. 5)- "cayakāṣṭhāmupāruhya kurvate te hyupekṣitāḥ| prāyaśaḥ sucireṇāpi bheṣajadveṣiṇo gadān|| atisthaulyāgnisadanakuṣṭhamehahṛtaujasaḥ| srotorodhākṣavibhraṃśaśvāsaśvathupāṇḍutāḥ|| āmorustambhajaṭharakṛcchrālasakadaṇḍakān| tṛptipramīlakālasyagrahaṇyarśobhagandarān|| plīhavidradhivīsarpamadasaṃnyāsapīnasān| chardigaṇḍakṛmigranthitandrāduḥsvapnadarśanam|| kaṇṭhāmayān mūrdharujaḥ praṇāśaṃ buddhinidrayoḥ| tejovarṇabalānāṃ ca tṛpyato bṛṃhaṇairapi|| ucitairapi cāhārairyasmādasya vahanti na| doṣopaliptavadanā rasaṃ rasavahāḥ śirāḥ|| vamanādīnato yuñjyātsvasthasyaiva yathāvidhi||" iti| nanu, "bhiṣajaḥ śodhanaṃ prāhurvarjyaṃ svasthena sarvadā| pannagasyeva ghorasya doṣasya samudīraṇam||" iti suśrutādibhiḥ svasthasya śodhanaṃ niṣiddham, iha tu vihitamiti virodhaḥ| maivam| viṣayabhedāt| dvividho hi svasthaḥ, sañcitadoṣo'sañcitadoṣaśca| tatrādyo vidherviṣayo'paraḥ pratiṣedhasyeti| nanu, sañcayo-vaiṣamyam ca-rogaḥ, nirogaśca-svasthaḥ, iti sañcitadoṣasya na svāsthyam| maivam| (hṛ.sū.a. 12/22)-"cayo vṛddhiḥ svadhāmnyeva pradveṣo vṛddhihetuṣu| viparītaguṇecchā ca kopastūnmārgagāmitā|| liṅgānāṃ darśanaṃ sveṣāmasvāsthyaṃ rogasambhavaḥ|" iti kopalakṣaṇeṣvasvāsthyaṃ rogasambhavaśca paṭhatā''acāryeṇa cayalakṣaṇeṣu svāsthyaṃ rogāsambhavaśceti jñāpitam, ataḥ sañcitadoṣo'pi svastha iti|

Like what you read? Consider supporting this website: