Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nirdiṣṭaṃ sādhanaṃ tatra bhūyiṣṭhaṃ ye tu tān prati||22||

tataścānekadhā prāyaḥ pavano yatprakupyati||23||
annapānauṣadhaṃ tasya yuñjītāto'nulomanam||23||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra-teṣu vegodīraṇadhāraṇottheṣu sarveṣu madhye, ye tu bhūyiṣṭhaṃ-bāhulyena bhavanti gulmodāvartādayaḥ, tān prati "vartyabhyaṅga" ityādinā, sādhanaṃ nirdiṣṭaṃcikitsoktā| tataśca-vegodīraṇadhāraṇāt, anekadhāvāyuryasmātkupyati| ataḥ-asmāddhetoḥ, tasyānulomanaṃmārgayojakaṃ, annapānauṣadhaṃ yuñjīta| yadyapi vegodīraṇadhāraṇāt "sarve rogā jāyante" ityuktam| tathāpi, yathā vegadhāraṇāccirakālabhāvinaḥ sapratyapāyā rogā bhavanti, na tathodīraṇāt| ata eva tantrakāro'dhovātasya rodhenāmīromgā bhavanti, śakṛto rodhādamī bhavantītyuvāca| na tu tadudīraṇādamī rogā bhavantīti| prāyograhaṇaṃ kvacit kaphāderapi prakopa iti samāpādayati| tathā ca vaminigrahe uktam "visarpakoṭhakuṣṭhākṣi" ityādi| tatra "gaṇḍūṣadhūmānāhārāḥ" ityādicikitsā| na caivaṃrūpo vidhirvāyāvupadiśyate| tasmātprāyograhaṇam|

Commentary: Hemādri’s Āyurvedarasāyana

sarveṣāṃ sādhanānuktau hetumāha-nirdiṣṭamiti| sarveṣāṃ sādhane vaktavye, yatkeṣāṃcidgulmodāvartādīnāṃ sādhanamuktam, tatrāyaṃ hetuḥ-yadgulmādayo bahulamutpadyante| itare tu viralam| anuktasādhanānāṃ sāmānyena sādhanamāha-tataścānekadheti| yat-yasmāt, tataḥ-tābhyāṃ vegodīraṇadhāraṇābhyāṃ, pavanaḥ prakupyati| anekadhā-anekavyādhirūpeṇa| prāyograhaṇāt pittakaphāvapi| ataḥ-asmātkāraṇāt, tasya-vāyoḥ, anulomanamannapānauṣadhaṃ prayuñjīta|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: