Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śirortīndriyadaurbalyamanyāstambhārditaṃ kṣuteḥ||9||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kṣuteḥ-kṣavathoḥ, dhāraṇācchirortyādayaḥ syuḥ| durbalasya bhāvo daurbalyam, guṇavacanetyādinā ṣyañ| indriyāṇāṃ-darśanādīnāṃ, daurbalyaṃ-viṣayagrahaṇāśaktitvam, indriyadaurbalyam| nanu ca, pūraṇaguṇetyādinā samāsapratiṣedhena bhavitavyam| atrocyate| ya eva guṇaśabdā guṇināvacchinnā guṇamātre vartante kadācid guṇinyapi, ta eva pratiṣedhasya viṣayāḥ| yathā-paṭasya śuklo, guḍasya madhuraḥ, ityādayaḥ| ye tu guṇamātra eva vartante na guṇini, te samāsasya yathā-paṭahaśabdaḥ, putrasparśaḥ, kanyārūpam, drākṣārasaḥ, candanagandha ityādayaḥ| tathendriyadaurbalyamityādāvapi bhāvapratyayāntasya sadā vyatirekakāraṇatvādguṇābhidhāyitvameva| tasmādevamādau "tatsthaiśca guṇaiḥ ṣaṣṭhī samasyate" iti samāsaḥ| tasyāyamarthaḥ-teṣu guṇeṣveva tiṣṭhantīti tatsthāḥ| etaduktaṃ bhavati-guṇa eva ye guṇā vartante na dravyātmani, taiḥ saha ṣaṣṭhī samasyata iti| śuklādiśabdānāṃ tu kadāciddravyavṛtitvāt sāmānādhikaraṇyenāpi vṛttirddaṣṭā| yathā-śuklaḥ paṭa iti| guṇavṛttitvācca vaiyadhikaraṇyenāpi| yathā-paṭasya śukla iti| tadeṣāṃ pratiṣedhaviṣayatvam| paṭahaśabdādīnāṃ tu tatsthatvātsamāsaviṣayatvamiti sthitam| nanvevaṃ sati balākāyāḥ śauklyamityatrāpi pūrvoktānnyāyātsamāsaḥ prāpnuyāt| atrocyate| bhāṣyakāravacanānna bhaviṣyati| sa hi "guṇavacanagrahaṇameva kasmānna kriyate" ityuktvā'bhyadhāt"balākāyāḥ śauklyamityatrāpi yathā syāt" iti samāsasyātrābhāvaḥ| arditaṃ-vātavyādhinidāne vakṣyate|

Commentary: Hemādri’s Āyurvedarasāyana

kṣavathurodhajānāha-śirortīti| śirortiḥ-śirovyathā| indriyāṇāṃ daurbalyaṃ-viṣayagrahaṇāśaktiḥ| arditaṃ-ekāyāmaḥ| kṣuteḥ-kṣavathoḥ|

Like what you read? Consider supporting this website: