Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam||6||
avapīḍakametacca saṃjñitaṃ————————-||7||
jīrṇāntikaṃ cottamayā mātrayā yojanādvayam||7||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mūtrarodhajeṣu punaḥ prāgbhaktaṃ-bhojanātpūrvaṃ, ghṛtaṃ pāne śasyate| jīrṇāntikaṃ ghṛtaṃ ca śasyate| katham? uttamayā mātrayā-ahorātrajaraṇalakṣaṇayā| yojanādvayametaccāvapīḍak avapīḍakamucyate| yojanayordvayaṃ yojanādvayaṃ,-prāgbhaktasnehayojanā jīrṇāntikasnehayojanā ca| tatra, prāgbhaktaṃ-yatra ghṛtapānasamanantaraṃ bhaktaṃ bhujyate, jīrṇāntikaṃ-yat hyastane'nne jīrṇe ghṛtaṃ prayujyate| pradeśāntareṣvavapīḍakaśabdena yojanādvayametadasmiṃstantre vedyam| tathā ca vakṣyati (hṛ. ci. a. 8/124)- "rasaiḥ koṣṇaiśca sarpirbhiravapīḍakayojitaiḥ" iti| tathā'ṣṭāṅgāvatāre mūtrodāvartacikitsāyām-"avapīḍakasarpiśca viśeṣānmūtraje gade" iti| nanu, vegadhāraṇena bāhulyena maruta eva kopaḥ| tathā ca vakṣyati (asminnevādhyāye ślo.23)- "tataścānekadhā prāyaḥ pavano yatprakupyati" iti| pavanavijaye ca tailaṃ yathā varaṃ na tathā ghṛtam| atastailasyaivāvapīḍakayojana matrocitam, na sarpiṣaḥ| atrocyate| tailasya vātajito'pi baddhaviṭkālpamūtrasvabhāvatvādatrāyogyaṃ pānam| tathā ca vakṣyati (hṛ.sū.a. 5/55)- "tailaṃ svayonivat" ityārabhya yāvat "baddhaviṭkam" iti| svayonivadityukteścālpamūtratvam| tathā ca vakṣyati (hṛ. sū. a. 6/21)- "uṣṇastvacyo himaḥ sparśe keśyo balyastilo guruḥ| alpamūtraḥ" iti| tadevaṃ tailasya baddhaviṭkālpamūtrasvabhāvatayā tadīyo'vapīḍako mūtrarodhottheṣu rogeṣvauṣadhatvena na yuktaḥ, api tu sarpiṣa eva yuktaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

mūtrarodhajānāṃ viśeṣamāha-mūtrajeṣviti| avapīḍako dvividhaḥ,hṛsvayā mātrayā prāgbhaktaprayogaḥ, uttamayā anannaprayogaśca| uktaṃ hi saṅgrahe (sū. a. 5)- "mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam| jīrṇāntikaṃ cottamayā mātrayā yojanādvayam| avapīḍakametacca saṃjñitaṃ" iti| cakāraḥ sāmānyānupraveśārthaḥ|

Like what you read? Consider supporting this website: