Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ||49||
tajjayāya ghṛtaṃ tiktaṃ vireko raktamokṣaṇam||50||
taptānāṃ sañcitaṃ vṛṣṭau pittaṃ śaradi kupyati||49||

Commentary: Hemādri’s Āyurvedarasāyana

atha śaraccaryā| ca cayapūrvake śodhanī, acayapūrvake śamanī| tatra sopapattikāṃ śodhanīṃ vidhattevarṣāśītocitāṅgānāmiti| varṣāsu sañcitaṃ pittaṃ vārṣikaśītasātmyaśarīrāṇāṃ nṛṇāṃ śaradyarkaraśmibhiḥ sahasaiva taptānāmasātmyatāpasambandhātkupyati| atasyasyapittasya, jayāya tiktaṃ-tiktasaṃjñaṃ kuṣṭhacikitsitoktaṃ, ghṛtaṃ snehanārthaṃ yojyam| tato virekastato raktamokṣaṇam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

varṣāsu śītaṃ varṣāśītaṃ, taducitaṃ-sātmyaṃ yasya, tadevaṃvidhamaṅgaṃvapuryeṣāṃ te varṣāśītocitāṅgā narāḥ, teṣāṃ sahasaivajhaṭityeva, śaradi jātāyāṃ, arkaraśmibhiḥ-bhānubhābhistaptānāṃ satāṃ pittaṃ kupyati| kimbhūtam? vṛṣṭau sañcitaṃ,varṣāsu vṛddhiṃ gatam| yataścaivaṃ tataśca tajjayāya tiktaṃ ghṛtaṃ-kuṣṭhacikitsitoktaṃ, yojyamiti vākyaśeṣaḥ| yadi , tiktairdravyaiḥ sādhitam| tathā, vireko yojyaḥ| tathā, raktamokṣaṇaṃ ca| sarvopakramebhyaḥ pitte virekasya jyāyastvādiha pūrvamupanyāsaḥ| tathā hyāha (carake sū.a. 25|39)- "virecanaṃ pittaharāṇām" iti| tato raktamokṣaṇaṃ, pittādhāratvādraktasya| virecanāṅgatvācca tajjayāya ghṛtaṃ tiktamiti ghṛtasya pūrvamupanyāsaḥ| na hyasnigdhasya virecanaprāptirasti| tathā ca vakṣyati (hṛ.

sū. a. 18|59)- "snehasvedāvanabhyasya kuryātsaṃśodhanaṃ tu yaḥ| dāru śuṣkamivānāme śarīraṃ tasya dīryate" iti| tathā, viriktasya srutaraktasya ca pavanaprakopabhayam| kālasvābhāvyācca pittakopabhayam| tadetatparihartuṃ tathā dehapuṣṭyarthamagnisandhukṣaṇārthaṃ ca tiktaghṛtopayogaḥ kāryaḥ| ityanekakāryakaraṇatvena prādhānyācca tiktaghṛtasya pūrvamupanyāsaḥ| asamāsakaraṇaṃ ca jñāpanārtham| naitāni sarvāṇyavaśyaṃ tiktaghṛtādīni tadā kāryāṇi| kiṃ tarhi? deśādyanurodhāt kadācitpittavijayāya tiktaṃ ghṛtaṃ, kadācidvirekaḥ, kadācidraktamokṣaḥ, kadāciddvayaṃ, kadācitsakalānyeveti| virekastu pittavijayārthamavaśyaṃ śaradi kāryaḥ| yathāvasante śleṣmavijayāya vamanam, varṣāsu ca pavanavijayāya bastiḥ| ata eva prāṅnirdiṣṭaṃ vasante vamanaṃ, varṣāsu cāsthāpanaṃ, śaradi vireka iti|

Like what you read? Consider supporting this website: