Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

āsthāpanaṃ śuddhatanurjīrṇaṃ dhānyaṃ rasān kṛtān||45||
jāṅgalaṃ piśitaṃ yūṣān madhvariṣṭaṃ cirantanam||45||

mastu sauvarcalāḍhyaṃ pañcakolāvacūrṇitam||46||
divyaṃ kaupaṃ śṛtaṃ cāmbho bhojanaṃ tvatidurdine||46||
vyaktāmlalavaṇasnehaṃ saṃśuṣkaṃ kṣaudravallaghu||47||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

-śuddhā tanuryasya sa evambhūtaḥ-kṛtavirekādiḥ san, āsthāpanaṃ-nirūhaṃ, bhajet| tathā, jīrṇaṃ dhānyaṃpurāṇayavagodhūmādikam| tathā, rasān-māṃsarasān| kimbhūtān? kṛtān,-snehaśuṇṭhyādiyutān| tathā, jāṅgalaṃ piśitaṃ-hariṇaiṇādikaṃ māṃsam| tathā, yūṣānmudgadāḍimādikṛtān| tathā, madhu-mārdvīkam, ariṣṭam, dvayamapyetat cirantanaṃ-purāṇam, na tu navam, āgnimāndyabhayāt| mastu sauvarcalāḍhyaṃ-akṣalavaṇasaṃyuktam| veti samuccaye| kimbhutaṃ mastu? pippalīpippalīmūlacavyacitrakanāgarāḥ pañcakolam, tenāvacūrṇitam| tathā, divyaṃ ākāśajaṃ, tathā kaupaṃ, tathā śṛtaṃkvathitaṃ, cāmbhaḥ pibet| caḥ samuccaye| divi bhavaṃ divyam, digāditvādyat| kūpe bhavaṃ kaupam, prāgdīvyato'ṇ| atidurdine-vātavarṣākule'hani, vyaktāḥpradhānāḥ, amlalavaṇasnehā yatra tadbhojanaṃ bhajet| tathā, saṃśuṣkaṃ-śuṣkaprāyam| tathā, kṣaudravatsamākṣikam| tathā, laghu| nanu, "vātalaṃ madhu" iti (hṛ.sū.a. 5|52) vakṣyati| pavanaścātra kupyatītyuktam| ato mākṣikasyātropayogo na yuktaḥ| atrocyate| dehadhātavo'smin kāle kledamupayānti| tataśca kledasaṃrakṣaṇe evopakṣīṇaprabhavatvāt madhu marutkopaṃ vidhātumasamartham| tasmānmadhūpayogo nyāyya eva|

Like what you read? Consider supporting this website: