Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dakṣiṇānilaśīteṣu parito jalavāhiṣu||23||
adṛṣṭanaṣṭasūryeṣu maṇikuṭṭimakāntiṣu||24||
parapuṣṭavighuṣṭeṣu kāmakarmāntabhūmiṣu||24||

vicitrapuṣpavṛkṣeṣu kānaneṣu sugandhiṣu||25||
goṣṭhīkathābhiścitrābhirmadhyāhnaṃ gamayetsukhī||25||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kānaneṣu-upavaneṣu, sthito madhyāhnaṃ gamayet-ativāhayet| ahno madhyo madhyāhnaḥ| "saṃkhyāvisā"ityādijñāpakātpūrvāparetyādinā ekadeśisamāsaḥ| "ahno'hna etebhyaḥ"ityahnādeśaḥ| katham? goṣṭhyāṃ-krīḍāyāṃ kathā goṣṭīkathāstābhiḥ, citrābhiḥ-kamanīyābhiḥ, na tvarthavyavahārasambandhinībhiḥ| kīdṛśaḥ san? sukhī-rāgadveṣādirahitaḥ| kimbhūteṣu kānaneṣu? dakṣiṇadikpravṛttairanilaiḥ śītāni, teṣu dakṣiṇānilaśīteṣu| tathā, paritaḥsamantājjalaṃ nityaṃ vahanti yāni teṣu| ābhīkṣṇye ṇiniḥ| tathā, kvacitpradeśe adṛṣṭaḥ-īṣaddṛṣṭaḥ, kvacidatighanatvāt naṣṭaḥ-na dṛśyate, sūryo yeṣūpavaneṣu tānyevaṃ teṣu| tathā, maṇīnāṃ-vajramarakatādīnāṃ, kuṭṭimāniviśiṣṭā bhuvaḥ, tābhiḥ kāntiḥ-śobha, yeṣāṃ tānyevaṃ teṣu| tathā, parapuṣṭaiḥ-kokilaiḥ vighuṣṭeṣu-kṛtaśabdeṣu| tathā, kāmasya karmāntāḥ kāmakarmāntāḥ-madanavyāpārāḥ| antaśabdo'tra praśaṃsāvacane| yathodbhaṭasya (kāvyālaṅkārasaṅgrahe prathamasarge) vacanam"vanāntadevatāveṇyaḥ" iti) kāmakarmāntanimittaṃ bhūmayo yeṣāṃ vanānāṃ tānyevaṃ teṣu| vicitrāṇi-nānārūpāṇi, puṣpāṇi yeṣāṃ te tathāvidhā vṛkṣā yeṣāṃ tānyevaṃ teṣu| suṣṭhu gandho yeṣāṃ teṣu| "gandhasyet" itītsamāsāntaḥ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: