Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kaphaścito hi śiśire vasante'rkāṃśutāpitaḥ||18||
hatvā'gniṃ kurute rogānatastaṃ tvarayā jayet||18||
tīkṣṇairvamananasyādyairlaghurūkṣaiśca bhojanaiḥ||19||

vyāyāmodvartanāghātairjitvā śleṣmāṇamulbaṇam||19||
snāto'nuliptaḥ karpūracandanāgurukuṅkumaiḥ||20||

purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk||20||
sahakārarasonmiśrānāsvādya priyayā'rpitān||21||
priyāsyasaṅgasurabhīn priyānetrotpalāṅkitān||21||
saumanasyakṛto hṛdyānvayasyaiḥ sahitaḥ pibet||22||

nirgadānāsavāriṣṭasīdhumārdvīkamādhavān||22||10 śṛṅgaberāmbu sārāmbu madhvambu jaladāmbu ca||23||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śiśire madhurasnigdhādinā āhāreṇa kālasvābhāvyācca śleṣmā sañcito'tiśayena styānatvādatikupito vasante ṛtāvarkāṃśutāpitaḥsūryaprabhābhirvilāyito, dravasvarūpatvājjalamiva viparītaṃ jāṭharāgniṃ hatvā, hi-yasmāt, rogān-vikārān, kurute-janayati| ataḥ-asmātkāraṇāt, taṃ-kaphaṃ, tvarayā-śīghrameva, jayet| doṣāniti kecitpaṭhanti| arkatāpita ityanenaiva siddhe aṃśuśabdo'tra raśmīnāṃ paṭimānaṃ sūcayati, na tathā śīte| tatra hi (saṃ.sū.a.4)- "dhūmadhūmrarajomandāstuṣārāvilamaṇḍalāḥ| digādityāḥ" ityadhijage| kairjayet? tīkṣṇairvamananasyavirekādibhirupakramet| tathā, laghūni rūkṣāṇi ca yāni bhojanāni, taiśca| tathā, vyāyāmaścodvartanaṃ ca āghātaśca taiśca kaphaṃ jayediti| caśabdo luptanirdiṣṭaḥ| tataḥ kaphamulbaṇaṃ-uddhataṃ, jitvā'nantaraṃ snāto'nuliptaḥsamāliptaḥ karpūracandanāgurukuṅkumaiḥ| tathā, purāṇaṃ ca tadyavagodhūmaṃ ca, tathā, kṣaudraṃ-mākṣikaṃ, tathā jāṅgalaṃ ca tacchūlyaṃ ca- "śūlena saṃskṛtaṃ māṃsaṃ śūlyam"bhaṭitraṃ ca, tattāni bhuṅkte purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk| śūlya iti "śūlokhādyat" iti yat| evaṃvidhaḥ san vayasyaiḥ-mitraiḥ sahita āsavādīn pibet| kimbhūtān? nirgadān-nivṛttagadānnirdoṣān, pibediti vakṣyamāṇena sambandho'tra dīpakatvāt| āsavo-yo dravyāṇyāsutya kriyate| uktaṃ ca- "madyākarādhikadravyamadirādyaiḥ kṛtastu yaḥ| so'riṣṭaḥ syādāsavastu dravyāṇyāsutya yaḥ kṛtaḥ||" iti| sīdhuḥ-ikṣurasodbhavaḥ| mārdvīkaṃ-mṛdīkārasodbhavam| mādhavo-madhunā saṃskṛtaḥ| kimbhūtānāsavādīn? sahakārarasonmiśrān-adhivāsitān| tathā, priyayā-dayitayā, āsvādya-kiñcitpītvā, arpitān-ḍhaukitān| tathā, priyāsyasaṅgena surabhīn,-sugandhīn| tathā, priyānetrāṇyevotpalāni tairaṅkitān-sañjātaśobhān| tathā, saumanasyakṛtaḥ-cittaprasādakṛtaḥ| tathā, hṛdyān-hṛdayāya hitān| tathā, śṛṅgaberāmbu-śuṇṭhīkvathitajalaṃ pibet| tathā, sāraḥ-asanacandanādijaḥ, tena kvathitamambu pibet| tathā, madhunā yuktamambu madhvambu| jaladena-mustayā ca kvathitamambu pibet| ceti samuccaye| §515

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha vasantacaryā| ca dvividhā, śodhanī śamanī ca| tatra cayapūrvake prakope śodhanī, acayapurvake śamanī| tatrākṛtāyāṃ pūrvartucaryāyāṃ pūrvartunā citasya doṣasyottareṇa yaḥ prakopaḥ sa cayapurvakaḥ|

sa evāpathyajaḥ, pūrvartusevitā pathyajātatvāt| yastu kṛtāyāṃ tasyāṃ pūrveṇācitasyottareṇa yaḥ prakopaḥ so'cayapūrvakaḥ| sa eva pathyajaḥ, pūrvartusevitapathyajātatvāt| uktaṃ ca-"doṣaprakopo dvividhaḥ pathyāpathyanimittajaḥ| tatrāpathyanimitto yaḥ sa saṃśodhanamarhati|| pathyajaḥ śamanīyaśca prāya āganutjaśca yaḥ|" iti| tatra saṃśodhanīṃ vidhatte-kaphaścita iti| yasmācchiśire citaḥ kapho, vasante sūryaraśmibhirdravīkṛtaḥ san, jalamiva pratyanīkatvāt vahniṃ hatvā, rogān karoti| atastaṃ-citaṃ akupitaṃ kaphaṃ, vasantārambha eva tīkṣṇadravyakṛtairvamananasyadhūmagaṇḍūṣādyaiḥ śodhanairjayet| tathā, laghurūkṣaistiktakaṭukaprāyaiḥ saṃsarjanakrameṇa bhojanaiśca| śiśiraśabdena śītaparyāyeṇa śiśirahemantayorgrahaṇam, dvayorapi kaphacayāt| yadāha khāraṇādiḥ-"hemante nicitaḥ śleṣmā śiśire'pi na kupyati| āhāraiśca gurusnigdhai gurustrigdhairbhṛśamevopacīyate||" iti| śamanīṃ vidhattevyāyāmodvartanāghātairiti| ulbaṇaṃ śleṣmāṇaṃ vyāyāmādyairjitvā snātastataḥ karpūrādyairanuliptaḥ, purāṇayavādīn bhuñjānaḥ, āsavādīn pibet| prakope prakṛte'pyulbaṇagrahaṇamacaryapūrvakaprakopārtham| āghātaḥpadbhyāṃ mardanam| kaphagrastasyābhyaṅganiṣedhādrūkṣā eva vyāyāmādayaḥ| snānaśīla iti ca vacanātprāpte'pi snāne, snāta iti śleṣmakālīnaprātaḥsnānaniṣedhārtham| vyāyāmādīnkṛtvaiva snāyānna pūrvamityarthaḥ| purāṇatvaṃ yavagodhūmakṣaudrāṇām| jāṅgalaṃ-mṛgādimāṃsam,30 tasya śūlyaṃ-bhaṭitram| sahakāraḥ-atisurabhirāmraḥ, tasya rasaḥ-tatphalavṛntaniryāsaḥ, tena unmiśrān-adhivāsitān| priyayā rasaviśeṣajñānārthaṃ svayamāsvādyārpitān| gandhaviśeṣajñānārthaṃ saṅgatena sahajasurabhiṇā priyāmukhena surabhīkṛtān| vaimalyādijñānārthamavalokayantyāḥ priyāyāḥ pratibimbitābhyāṃ netrābhyāmutpalaiśca sākṣannikṣiptairaṅkitān| saumanasyakṛtaḥ-pariṇāmena manaḥpraśāntikarān| hṛdyānāsvāde| nirgadān-nirdoṣān| akvathitairoṣadhaiḥ kṛtaṃ madyamāsavaḥ| kvathitairariṣṭaḥ| ikṣurasena sīdhuḥ| drākṣārasena mārdvīkam, madhunā mādhavaḥ| śṛṅgaberāmbu-śuṇṭhyā kvathitaṃ jalam| asanādisāraiḥ sārāmbu| mustārbhirjaladāmbu| madhumiśraṃ jalaṃ madhvambu| anekadravavidhānaṃ yasya yatsātmyaṃ tattena sevanārthamityarthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

bhojanāntaramudyānasevaṃ vidhatte-dakṣiṇānilaśīteṣviti| kānaneṣu madhyāhnaṃ gamayet-ativāhayet| sukhī-avyākulaḥ san| goṣṭhyo-lokavārtāḥ| athāḥ-śāstravārtāḥ| jalavāhiṣujalāśayayukteṣu| adṛṣṭasūryeṣu-ghanacchāyeṣu| anaṣṭasūryeṣuprakāśabatsu| maṇimayaiḥ-baddhabhūmikaiḥ kāntimatsu| parapuṣṭaiḥ-kokilairnāditeṣu| kāmakarma-madanavyāpāraṃ, antanti-badhnanti svasaundaryeṇottarottaraṃ vardhayantīti kāmakrarmāntāḥ| "ati bandhane"ityasmātkarmaṇyaṇ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: