Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 53
ārdrasantānatā tyāgaḥ kāyavākcetasāṃ damaḥ||46||
svārthabuddhiḥ parārtheṣu paryāptamiti sadvratam||46||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
ārdrasantānatā-sarvasattveṣu kṛpālutvam| tyāgo-dānam| kāyavākcetasā trayāṇāṃ damaḥ-upaśamaḥ| parārtheṣuparaprayojaneṣu, svārthabuddhiḥ-yathā ayameva svārtho yaḥ parārthaḥ, ityubhayalokahitatvam| iti-evaṃprakāraṃ, sadvrataṃ paryāptam| samāptamityarthaḥ| sat śobhanaṃ ca tadvrataṃ ca sadvratam|
Commentary: Hemādri’s Āyurvedarasāyana
ukteṣu vihāreṣu dharmaṃ vivecayati-ārdrasantānateti| ārdraḥ-karuṇarasabhāvitatvāt tyaktakāṭhinyaḥ, santānaḥcittavṛttiparamparā, yasyeti ārdrasantānaḥ| tasya bhāvaḥ ārdrasantānatā, paramakāruṇikatvam| tyāgo-dānam| kāyādīnāṃ damaḥ-taccāpalanigrahaḥ| parārtheṣu-parakāryeṣu,5 svārthabuddhiḥ-svārthavattātparyam| iti-etaccatuṣṭayam| paryāptaṃ-sampurṇo dharmaḥ| sadvrataṃ-satāṃ vratamavaśyakartavyo'rthaḥ|