Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 42
niśi cātyayike kārye daṇḍī maulī sahāyavān||33||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
rātrau cātyayike kārye daṇḍī san vicaret| daṇḍena sarpādīnāmuttrāsamapi coktam| tathā (suśrute ci.a.24/76)- "śunaḥ sarīsṛpavyālaviṣāṇibhyo bhayāpaham| śramaskhalanadoṣaghnaṃ sthavire ca praśasyate| satvotsāhabalasthairyadhairyavīryavivardhanam| avaṣṭambhakaraṃ cāpi bhayaghnaṃ daṇḍadhāraṇam||" iti| tathā ca (carake sū.a.5/99)- "skhalataḥ sampratiṣṭhānaṃ śatrūṇāṃ ca niṣūdanam| avaṣṭambhanamāyuṣyaṃ bhayaghnaṃ daṇḍadhāraṇam" iti| maulīśiroveṣṭanayuktaḥ| anenopariṣṭāt patatāṃ pataṅgakīṭādimūtrapurīṣādīnāṃ rakṣā| tathā, sahāyavān| anenāpi cittāvaṣṭambhaḥ| daṇḍaśabdāt "ata iniṭhanau" iti iniḥ, mauliśabdācca vrīhyāditvāt, tasya hyākṛtigaṇatvamiti kecit| ātyayika iti| atyayaḥ-kṛcchram| tasmin bhavamityadhyātmāditvāṭhṭhañ|
Commentary: Hemādri’s Āyurvedarasāyana
rātriparyaṭanaṃ niyacchati-niśīti| yatkāryaṃ kālapratīkṣāṃ na sahate tadātyayikam| tasminsati daṇḍādiyuktaḥ san rātrau vicaret| mauliḥ-śiroveṣṭanam|