Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 37
trivargaśūnyaṃ nārambhaṃ bhajettaṃ cāvirodhayan||30||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
trayāṇāṃ dharmārthākāmānāṃ vargastrivargaḥ, tena śūnyaṃrahitaṃ, ārambhamudyamaṃ, na bhajet-na kuryāt| kathaṃ bhajet? taṃ ca trivargamavirodhayan-parasparamabādhayan|
Commentary: Hemādri’s Āyurvedarasāyana
trivargaśūnyamārambhaṃ niṣedhati-trivargaśūnyamiti| trivargodharmārthakāmāḥ, taiḥ śūnyaṃ-teṣāmanyatamaṃ yo na phalati taṃ, na seveta| trivargaparasparavirodhayuktamārambhaṃ niṣedhati-taṃ cāvirodhayanniti| taṃ trivargaṃ parasparaṃ virodhayannārambhaṃ na bhajet| yatrārambhe dharmādiṣveko naśyatyeka utpadyate, taṃ tyajedityarthaḥ|