Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dīpanaṃ vṛṣyamāyuṣyaṃ snānamūrjābalapradam||16||
kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit||16||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

snānaṃ dīpanaṃ vṛṣyāmāyuṣyaṃ ca bhavati| ūrjā-utsāhaḥ, balaṃ-prāṇaḥ, ete pradadāti-karoti yattadevam| kaṇḍvityādi| kaṇḍvādīnāṃ dvandvaḥ| etān jayati| snānasya prabhāvādāyuṣyatvavṛṣyatvadīpanatvāni boddavyāni| athavā snānena praharṣo bhavati, praharṣaṇatvācca vṛṣyatvam| tathā ca vakṣyati (u.a.40/35)- "yatkiñcinmadhuraṃ snigdhaṃ bṛṃhaṇaṃ balavardhanam| manaso harṣaṇaṃ yacca tatsarvaṃ vṛṣyamucyate" iti| tathā, snānaṃ jāṭharāgnerbahirnirgatāni romakūpāśritānyarcīṃṣi ruddhvā'ntarnayati, tataścāgneḥ prabalatvaṃ kurvad dīpanaṃ sampadyate| yathā-śītakāle śītānilasparśasaṃruddhasya jāṭharāgneḥ prabalatvam| bālādityastu vyācakṣiṣṭa "snānena bhrājakākhyaṃ tvagāśritaṃ pittamantaḥ praviśadūṣmāṇaṃ saṃvardhayati, tena taddīpanam"| ata eva pariṣeke jalamuṣṇamiṣyate| yasmācchītaṃ nirvāpayati tejo na dehasyāntaḥ praveśayati| śītakāle tu yacchītānilasparśasaṃruddhasyāgneḥ prabalatvaṃ tatkāla evaṃ tasmin, kālasvābhāvyāditi boddhavyam| tathā cānyartau śīte sati mandāgnitvameva dṛśyate| yathā-varṣāsu| agnimāndyādevātra hi vahnisandhukṣaṇaṃ bhojanaṃ samupadiṣṭam| tathā ca muniḥ (ca.sū.a.6/36)- "vyaktāmlalavaṇasnehaṃ vātavarṣākule'hani| viśeṣaśīte bhoktavyaṃ varṣāsvanilaśāntaye" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

iṣṭasādhanatvakathanadvārā snānaṃ vidhatte-dīpanamiti| snānaṃ dīpanatvādiguṇam| ataḥ kuryādityarthasiddham| dīpanaṃ prabhāvāt| kecidatra yuktimāhuḥ-"bāhyo'ṅgasekaiḥ śītādyairūṣmā'ntaryāti pīḍitaḥ| narasya snātamātrasya dīpyate tena pāvakaḥ||" iti| vṛṣyaṃ-vṛṣāya strīprasaṅgine hitaṃ, śukravardhanamityarthaḥ| ūrjotsāhaḥ| malastvagupalepaḥ| manaḥkarmendriyavyāpāre sati buddhīndriyoparamastandrā| dahyamānavat duḥkhaṃ dāhaḥ| pāpmā-pāpam|

Like what you read? Consider supporting this website: