Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tantrasyāsya paraṃ cāto vakṣyate'dhyāyasaṅgrahaḥ||35||

āyuṣkāmadinartvīhārogānutpādanadravāḥ||36||
annajñānānnasaṃrakṣāmātrādravyarasāśrayāḥ||36||
doṣādijñānatadbhedataccikitsādyupakramāḥ||37||
śuddhyādisnehanasvedarekāsthāpananāvanam||37||5 dhūmagaṇḍūṣadṛksekatṛptiyantrakaśastrakam||38||
śirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau||38||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

asya-aṣṭāṅgahṛdayākhyasya, tantrasya-tantryante dhāryante'nenāyurvedārthā iti tantram tasya, adhyāyasaṅgrahaḥadhyāyānāṃ saṅgrahaḥ saṃkṣepa ekatra rāśīkaraṇam, ataḥ paraṃ-asmādūrdhvam, sukhasmaraṇāya mayā vakṣyate| sa0-ime pūrvoktāstriṃśadadhyāyāḥ, sūtrasthānamuktam| āyuṣkāmaśca dinartvīhe ca rogānutpādanaṃ ca dravaśceti dvandvaḥ| īhā caryā ceṣṭetyeko'rthaḥ| tena āyuṣkāmīyo dinacaryā ṛtucaryā rogānutpādanīyo dravadravyavijñānīyo'nnasvarūpavijñānīyo'nnasaṃrakṣā mātrāśitīyo dravyādivijñānīyo rasabhedīyo doṣādivijñānīyo doṣabhedīyo doṣopakramaṇīyo dvividhopakramaṇīyaḥ śodhanādigaṇasaṅgrahaḥ snehavidhiḥ svedavidhirvamanavirecanavidhirbastividhirnasyavidhirdhūmavidhirgaṇḍūṣādividhi rāścotanāñjanavidhistarpaṇapuṭapākavidhiryantravidhiḥ śastravidhiḥ śirāvyadhavidhiḥ śalyāharaṇavidhiḥ śastrakarmavidhiḥ kṣārāgnikarmavidhiḥ| sūcanātsūtram, sūcyate'nena sakalatantrārtha iti sūtrasthānam, sakalasya tantrasya śiraḥsthānīyam|

Commentary: Hemādri’s Āyurvedarasāyana

ityeṣa vyādhipratīkāraḥ sāmānyasaṃkṣepābhyāṃ vyākhyātaḥ, etāvānevārtho'smin śāstre vyākhyeya iti jñāpanārtham| evaṃ hi jñāte śāstratātparyaṃ jñāyate| śāstre hi kecidarthā vidhīyante, kecidanūdyante, kecitprastutasidhyarthaṃ aprastutā apyucyante| śāstratātparyajñastu vidheyādīnvivicya śāstrārthaṃ sukhena gṛhṇāti| adhyāyasaṅgraho'pi sukhagrahaṇopāyaḥ| tenādhyāyasaṅgrahaṃ vyākhyātuṃ pratijānīte-tantrasyeti| ataḥparaṃsaṅgrahānantaram| ā ra0-adhyāyān saṅgṛhṇāti-āyuṣkāmeti| tatra āyuṣkāmādayastriṃśadadhyāyāḥ, sūtrasthānam|

Like what you read? Consider supporting this website: