Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tyajedārtaṃ bhiṣagbhūpairdviṣṭaṃ teṣāṃ dviṣaṃ dviṣam||34||
hīnopakaraṇaṃ vyagramavidheyaṃ gatāyuṣam||34||
caṇḍaṃ śokāturaṃ bhīruṃ kṛtaghnaṃ vaidyamāninam||35||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

evaṃvidhamārtamāturamupakramyamapi tyajetpariharet| bhiṣagbhūpairdviṣṭaṃ-bhiṣagbhistathā bhūpai rājabhirdviṣṭam, vaidyā rājānaśca yaṃ dviṣanti| tathā, teṣāṃ dviṣaṃ-śatruṃ, bhiṣagbhūpānyo dveṣṭi, tamapi tyajet| dviṣṭaṃ-śatruṃ cātmanaḥ| hīnopakaraṇamiti upakaraṇavikalaṃ hīnacikitsāṅgam| vyagraṃ-kāryabahulamanyakāryāpekṣiṇaṃ kāryāntarāsaktacetasam| avidheyaṃ-bhiṣajaḥ, tadājñāṃ yo na karoti, tamapi tyajet| gatāyuṣaṃparikṣīṇajīvitam| caṇḍaṃ-sahasāpakārakaraṇabuddhiṃ krūrakarmāṇam| śokāturaṃ-stryādivirahotthena śokena śucārtam| bhīruṃ-sabhayam| kṛtaghnaṃ-yaḥ kṛtopakāro'pyapakāraṃ karoti| vaidyamāninaṃ-avaidyo'pi yo vaidyamivātmānaṃ manyate svamatenaivauṣadhaṃ karoti mūḍhaḥ, tamapi tyajet|

Commentary: Hemādri’s Āyurvedarasāyana

āturaviśeṣe'pyauṣadhaṃ niṣedhati-tyajediti| bhiṣatbhūpairdviṣṭamārtaṃ rogiṇaṃ tyajet| bhiṣajaśca bhūpāśca bhiṣagbhūpāḥ, tairdviṣṭam-te yaṃ dviṣanti| teṣāṃ dviṣaṃ-bhiṣagbhūpān yo dveṣṭi| dviṣamātmānaṃ yo dveṣṭi| hīnopakaraṇaṃ-auṣadhasāmagrīrahitam| vyagraṃkāryāntaravyākulam| avidheyaṃ-vaidyasyānadhīnam| gatāyuṣamutpannasthāyiriṣṭam| bhīruṃ-vyāpadbhayāt tyaktauṣadham| kṛtaghnamupakāre'pyapakāriṇam| vaidyamāninaṃavaidyo'pi ya ātmānaṃ vaidyaṃ manyate| eṣāṃ sādhyānāmapyauṣadhaṃ na kāryamityarthaḥ| iti sukhasādhyādilakṣaṇam|

Like what you read? Consider supporting this website: