Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śeṣatvādāyuṣo yāpyaḥ pathyābhyāsādviparyaye||32||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bāhulyena viparyaye sādhyalakṣaṇaviparītatve satyāyuṣo jīvitasya śeṣatvādakṣīṇatvānmārayitumasamarthaḥ, pathyairāhāravihārairyāpyo yāpanīyaḥ, nāsau pratyākhyeyaḥ| etāvānevāsya pratyākhyeyādvyādherviśeṣo yadāyuḥśeṣatvaṃ, yāpyasya vyādherāyuḥśeṣamātraṃ varjayitvā yadanyattatsarvaṃ samānaṃ prāyeṇāsya ca pratyākhyeyasya vyādheḥ| kasya viparyaye sati? prakṛtatvātsukhasādhyasya| pathyairāhāravihārairabhyasanamabhyāsaḥ punaḥ punaḥ karaṇam, tasmāddhitāhāravihārasevanādyāpyaḥ| sa ca cikitsāyāmalpaṃ sukhaṃ dattvā punaḥ so'lpenaiva hetunā pratanyate| tathā ca granthaḥ (saṃ.sū.a.2)- "dattvālpaṃ sukhamalpena hetunā sa pratanyate| yāti nāśeṣatāṃ rogaḥ karmajo niyatāyuṣaḥ| prapatanniva viṣkambhairdhāryate'trāturo hitaiḥ"|

Commentary: Hemādri’s Āyurvedarasāyana

yāpyaṃ lakṣatvāditi| tata ityanuvartate| yo gadaḥ sukhasādhyalakṣaṇaviparyaye sthitaḥ, sa yāpyaḥ| nanvauṣadhairnivartate cetsādhyatvaṃ, no cedasādhyatvaṃ, kimidaṃ tṛtīyaṃ yāpyatvaṃ nāmetyata āha-pathyābhyāsāt śeṣatvāt, pathyasyauṣadhasyābhyāso nityasevanaṃ, tasmādyaccheṣatvaṃ tato yāpyaḥ| śiṣyate nivartamāno'pi kātsnryena na nivartata iti śeṣaḥ| sa ca niḥśeṣānivartanānna sādhya eva, kiñcinnivartanānnāsādhya eva, kintu sādhyāsādhyo yāpyākhyaḥ| sa ca kiyantaṃ kālaṃ yāpya ityāha-ā āyuṣaḥ, 5 yāvadāyurasti tāvadyāpyaḥ| uktaṃ hi saṅgrahe (sū. a. 2)"dattvālpaṃ sukhamalpena hetunā sa pratanyate| yāti nāśeṣatāṃ rogaḥ karmajo niyatāyuṣaḥ|| prapatanniva viṣkambhairdhāryate'trāturo hitaiḥ"iti|

Like what you read? Consider supporting this website: