Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śamanaṃ kopanaṃ svasthahitaṃ dravyamiti tridhā||16||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

iti anena prakāreṇa śamanādibhedena, tridhā triprakāraṃ, dravyam| anyena prakāreṇa dvidhā athavā anekadhā| itiśabdaḥ prakārārthe'bhihitaḥ| yat kupitān vātādīn doṣān śamayati, tacchamanam| yathā-tailaṃ ghṛtaṃ mākṣikam| tatra tailaṃ snehauṣṇyagauravayogādvātaṃ tadviparītaguṇaṃ śamayati| sarpirmādhuryaśaityamāndyaguṇayogāttadviparītaguṇaṃ pittam| madhu ca raukṣyataikṣṇyakaṣāyayogāttadviparītaguṇaṃ kapham| yadvātādīn doṣān rasādīndhātūn mūtrādīnmalāṃśca kopayati, tatkopanam| yathā-yavakapāṭalabhāṣamatsyāmamūlakasārṣapamandakadadhikilāṭaviruddhamatsyapayaḥ prabhṛti| doṣādīnāṃ malaparyantānāṃ svapramāṇasthitānāṃ sāmyānuvṛttiheturyaddravyaṃ tat svasthebhyo hitam| yacca svāsthyānuvṛttiṃ karoti, ṛtucaryādhyāye sevyatvenoktam| tathā mātrāśitīyādhyāye raktaśāliṣaṣṭikayavagodhūmajāṅgalamāṃsajīvantīśākadivyodakakṣīrādi| tathā yadūrjaskaraṃ rasāyanavājīkaraṇaṃ sarvadā śīlanīyatvena nirdiṣṭam|

Commentary: Hemādri’s Āyurvedarasāyana

prabhāvabhedānāha-śamanamiti| prabhāvo rasādiṣvantaraṅga iti dyotayituṃ dravyaśabdenoktaḥ, dravyamiti tridheti| śamanaṃ kopanaṃ svasthahitaṃ ceti traividhyam| yad dravyaṃ samaiḥ samaviparītairvā rasādibhiryuktamapi vātādīn śamayati tacchamanam| tadyathāmadhuraśītāpi jīvantī kaphaṃ śamayati| kaṭupākaraso guruḥ snigdho'pi rasonaḥ kaphavātau| yad dravyaṃ viparītaiḥ samaviparītairvā rasādibhiryuktamapi vātādīn kopayati tatkopanam| yathā-gurūṣṇasnigdhamadhuramapi phāṇitaṃ vātaṃ kopayati| taireva guṇairmāṣaḥ pittakaphau| yad dravyaṃ vātādīnāṃ kṣayavṛddhyorheturapi svasthasya na tathā, tatsvasthahitam| yathāgurumadhurarūkṣaśīto'pi yavaḥ svasthasya pittaṃ na kṣapayati| gurumadhurasnigdhaśītamapi kṣīraṃ svasthasya kaphaṃ na kopayati| evaṃ sarvatrāpi prabhāva udāharaṇīyaḥ| vakṣyati ca (sū.a. 9/26)-"rasādisāmye yatkarma viśiṣṭaṃ tatprabhāvajam|" iti| anye tu śamanādīn dravyabhedānāhuḥ| tattu na samyak| dravyabhedatve yadeva śamanaṃ, tadeva kopanaṃ tadeva svasthahitamiti saṅkaro na yuktaḥ| dharmabhedatve tu rasādisaṅkaravadyuktaḥ| kiñca dravyabhedāśvedamī tadā rasādidharmabhedānāṃ prākpaścādvā abhidheyāḥ syuḥ, na madhye| tasmātprabhāvabhedā eva śamanādayaḥ|

Like what you read? Consider supporting this website: