Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatrādyā mārutaṃ ghnanti trayastiktādayaḥ kapham||15||
kaṣāyatiktamadhurāḥ pittamanye tu kurvate||16||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra teṣu raseṣu madhye, ādyāstrayaḥ svādvamlalavaṇāḥ, mārutaṃ ghnanti śamayanti| anye tu tiktoṣaṇakaṣāyāstameva cānilaṃ kurvate kopayanti| tiktādayastrayastiktoṣaṇakaṣāyāḥ kaphaṃ ghnanti praśamayanti| anye tu madhurāmlalavaṇāstameva kaphaṃ kurvate| kaṣāyatiktamadhurāḥ pittaṃ ghnanti| anye tvamlalavaṇakaṭukāstadeva pittaṃ kurvate| etenedamuktaṃ bhavati| madhuro vātapittaghnaḥ śleṣmakaraḥ| amlo vātaṃ hanti, kaphapitte tu janayati| lavaṇo mārutaṃ hanti, kaphapitte tu kurute| tiktaḥ kaphapitte nāśayati, vātaṃ tu janayati| ūṣaṇaḥ kaphaṃ nāśayati, vātapitte tu janayati| kaṣāyaḥ kaphapitte hanti, vātaṃ tu karotīti|

Commentary: Hemādri’s Āyurvedarasāyana

vātādīnāṃ sākṣādrasākathanādaspaṣṭe doṣadravyayoḥ sādharmyavaidharmye spaṣṭayati-tatrādyā iti| tatra teṣu raseṣu madhye, ādyāsrayo rasāḥ svādvamlalavaṇāḥ, mārutaṃ ghnanti| tiktādayastiktoṣaṇakaṣāyāḥ kaphaṃ ghnanti| kaṣāyatiktamadhurāḥ pittaṃ ghnanti| anye tu kurvata iti triṣvapi yojyam| tena tiktoṣaṇakaṣāyā vāyuṃ kurvanti| svādvamla lavaṇāḥ kapham| amlalavaṇakaṭukāḥ pittam| ata eva te te rasāstatra tatra santītyanumeyam| uktaṃ ca kapilena-"kaṭvamlalavaṇaṃ pittaṃ svādvamlalavaṇaḥ kaphaḥ| kaṣāyatiktakaṭuko vāyurdṛṣṭo'numānataḥ||"iti|

Like what you read? Consider supporting this website: