Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatrādyā mārutaṃ ghnanti trayastiktādayaḥ kapham||15||
kaṣāyatiktamadhurāḥ pittamanye tu kurvate||16||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra teṣu raseṣu madhye, ādyāstrayaḥ svādvamlalavaṇāḥ, mārutaṃ ghnanti śamayanti| anye tu tiktoṣaṇakaṣāyāstameva cānilaṃ kurvate kopayanti| tiktādayastrayastiktoṣaṇakaṣāyāḥ kaphaṃ ghnanti praśamayanti| anye tu madhurāmlalavaṇāstameva kaphaṃ kurvate| kaṣāyatiktamadhurāḥ pittaṃ ghnanti| anye tvamlalavaṇakaṭukāstadeva pittaṃ kurvate| etenedamuktaṃ bhavati| madhuro vātapittaghnaḥ śleṣmakaraḥ| amlo vātaṃ hanti, kaphapitte tu janayati| lavaṇo mārutaṃ hanti, kaphapitte tu kurute| tiktaḥ kaphapitte nāśayati, vātaṃ tu janayati| ūṣaṇaḥ kaphaṃ nāśayati, vātapitte tu janayati| kaṣāyaḥ kaphapitte hanti, vātaṃ tu karotīti|

Commentary: Hemādri’s Āyurvedarasāyana

vātādīnāṃ sākṣādrasākathanādaspaṣṭe doṣadravyayoḥ sādharmyavaidharmye spaṣṭayati-tatrādyā iti| tatra teṣu raseṣu madhye, ādyāsrayo rasāḥ svādvamlalavaṇāḥ, mārutaṃ ghnanti| tiktādayastiktoṣaṇakaṣāyāḥ kaphaṃ ghnanti| kaṣāyatiktamadhurāḥ pittaṃ ghnanti| anye tu kurvata iti triṣvapi yojyam| tena tiktoṣaṇakaṣāyā vāyuṃ kurvanti| svādvamla lavaṇāḥ kapham| amlalavaṇakaṭukāḥ pittam| ata eva te te rasāstatra tatra santītyanumeyam| uktaṃ ca kapilena-"kaṭvamlalavaṇaṃ pittaṃ svādvamlalavaṇaḥ kaphaḥ| kaṣāyatiktakaṭuko vāyurdṛṣṭo'numānataḥ||"iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: