Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

dvipuruṣaṃ pascādardhapuruṣaṃ purastāc caturbhāgonaḥ puruṣa āyāmo'ṣṭādaśakaraṇyo pārśvayos tāḥ pañcadaśaparigṛhṇanti | tat puccham || ĀpŚus_19.1 ||

paścāttiryaṅbhānī dvipuruṣā / purastādardhapuruṣā / pādonapuruṣāyāmā / pārśvayoraṣṭādaśaṣoḍaśīḥ karoti / aṣṭādaśakaraṇī pārśvayoḥ / etāḥ pañcadaśaṣoḍaśīḥ parigṛhranti / kathamardhapuruṣavyāsā pādonapuruṣāyāmā ṣaṭkaroti? tasyābhiyo dve caturaśre same sarvataḥ pādonapuruṣamātre / tāvakṣṇayā likhet / ekaikamardhaṃ tyajet /

śiṣṭaṃ pratyekamardhapañcamaṃ karoti /
ardhapañcamaṃ ardhapañcamaṃ nava /
navasu ṣaṭsu kṣipteṣu pañcadaśa /
tatpuccham //

karavindīyā vyākhyā

śyenā -- yate

dvitīyaśyenamupadeṣṭuṃ saiva śrutiḥ punarapi paṭhitā / tatra viśeṣamāha ------

puruṣasya --t tare

ṣoḍaśīḥ -- ṣoḍaśabhāgaparimitāḥ / tābhiḥ ṣoḍaśībiḥ / sāratniprādeśaḥsaptavidho'gnirviṃśatiśataṃ saṃpadyate / tathāhi -- sapta sthāpayitvā ṣoḍaśībirguṇite dvādaśottaraṃ śataṃ bhavati / ardhe ṣoḍaśībhirguṇite aṣṭau / teṣvaṣṭasu kṣipteṣu viṃśatyuttaraṃ śataṃ ṣoḍaśyo bhavanti / tāsāṃ catvāriṃśadātmani catvāriṃśat ṣoḍaśinīkṣetrāṇyātmetyarthaḥ / tisrāḥśirasi ṣoḍaśyaḥsyuḥ / pañcadaśa pucche / pañcadaśaṣoḍaśyaḥ pucchakṣetram / ekatriṃśaddakṣiṇe pakṣe / tathottare pakṣe / ekātriṃśat ṣoḍaśīkṣetraṃ dakṣiṇaḥ pakṣa uttaraś ca / evaṃ vibhajya vimānamāha ----

adhya -- tmā

anupṛṣṭhayaṃ catvāriṃśaddve śate cāṅgulaya āyāmaḥ / vistāro'śītiśatamaṅgulyastiryak / evaṃ dīrghaṃ caturaśraṃ vihṛtya śroṇyaṃseṣvardhapuruṣapramāṇāni catvāri caturaśrāṇi kṛtvā tānyātmapārśvamānīniṣṭhakoṇataḥ tiryaṅbhānīniṣṭhakoṇaṃ pratyakṣṇayālikhet / lekhānāṃ bahirbhūtāstyajet / catvāriṃśadavaśiṣyante / sa ātmā bhavati / katham? āyāmato'ṣṭau ṣoḍaśyaḥ / tiryak ṣaṭ / aṣṭau ṣaḍguṇitā aṣṭācatvāriṃśat / tatra śroṇyaṃsebhyo dvedve nirasyāṣṭau nirastā

bhavanti /
śiṣṭacāśvatvāriṃśadātmani bhavanti //

śirasya -- cchiraḥ

śiraḥ pradeśe ātmanoṃ'sayoḥ purataḥ pṛṣṭhayāyāmardhapuruṣeṇa caturaśraṃ kṛtvā pūrvasyāḥ karaṇyāḥ ityādikṛte tisraḥ pariśiṣyante /
tacchiro bhavati //

puru --t taraḥ

puruṣamātraṃ tiryagāyāmaḥ /
dvipuruṣamātramardhāṣṭamāṅgulayaś ca /
evaṃ dakṣiṇe pakṣe dīrghacaturaśraṃ kṛtvā /
tathottare'pi //

pakṣāgre -- nte

pakṣsyāgre puruṣacaturthena triṃśadaṅgulena catvāri caturaśrāṇi kṛtvā tāni pratyekaṃ dakṣiṇāpratyagvyavalikhya pūrvāṇyardhāni nirasyet / evamekatriṃśat ṣoḍaśyaḥ pariśiṣyante / sa dakṣiṇaḥ pakṣaḥ / kathaṃ? pakṣe dvātriṃśatṣoḍaśyaḥ / ṣoḍaśo bhāgaśvaikaḥ /

tāstrayastriṃśat /
tābhyāṃ caturṣvardheṣu nirasteṣu ekatriṃśatpariśiṣyante /
evamevottaraḥ pakṣaḥ /
tatra caturakṣāṇyuttarāpratyāgakṣṇayāvilikhya pūrvārdhāni nirasyet //

pakṣāgra -- manam

pakṣāgramutsṛjya triṃśadaṅgulamapahāya madhye pakṣasya prācīṃ lekhāmālikhet / pakṣāgre utsṛṣṭe śeṣaḥ pakṣaḥ ardhatṛtīyāṅgulonaviṃśatyadhikaśatadvayāṅgulam / tasya madhye sapādāṅgulonadaśādhikaśatāṅgulena paścādārabhya pragāyatāṃ lekhāṃ pakṣamatītyālikhet / paścime pakṣāpyaye puruṣamātraṃ veṇuṃ nidhāya niyamyāparaṃ veṇorantaraṃ dakṣiṇāprāk lekhāyāṃ nipātayet / sa paścima pakṣāntāt prākpañcāśadaṅgule pañcaviṃśatitilādhike nipatati / tatra nitodaṃ--binduṃ kuryāt / tasmācca prācīnalekhāyāmeva puruṣamātre dvitīyaṃ nitodaṃ kuryāta / nitodayoḥ nānāntāvālikhet / nitodayorārabhya pakṣāntāvabhi nānāpṛthak ālikhet / paścimānnitodādārabhya paścimapakṣāgraṃ pakṣāpyayaṃ ca pratyagālikhet / tatpakṣanamanaṃ -- tadetatpakṣasya namanaṃ bhavati / pūrvasmannitodādārabhya pūrvaṃ pakṣāgraṃ pakṣāpyayaṃ ca pratyagalikhet / tat pakṣanamanaṃ -- pakṣasya namanaṃ bhavati /

ete -- taḥ

ṛjuḥ //

dvipu -- ccham

pucchasyāgraṃ dvipuruṣapramāṇam / tasya mūlamardhapuruṣapramāṇaṃ / āyāmaścaturbhāgonaḥ puruṣaḥ / aṣṭādaśakaraṇyau pārśvayoḥ / aṣṭādaśa karotītyaṣṭādaśakaraṇī / ṣoḍaśīnāṃ prakṛtatvāttāsāṃ aṣṭādaśānāṃ karaṇī / te khalu triṣoḍaśīpramāṇanavatyaṅgulasamacaturaśrasyākṣṇayābhūte / tathāhi -- pucchamūlāddakṣiṇataḥ uttarataś ca pārśvamānī tiryaṅbhānī caturbhāgonapuruṣapramāṇopetā / tribhirnaveti navaṣoḍaśīkṣetrasyākṣṇayārajjubhūte / atra caturaśrasyākṣṇayārajjuḥ dvistāvatīṃ bhūmiṃ karotīti te'ṣṭādaśakaraṇyau ṣoḍaśīnām / etāścatasraḥ karaṇyaḥ / dviṣoḍaśikāṣṭaṣoḍaśike tiryaṅbhānyāvaṣṭā daśakaraṇyau pārśvamānyau pañcadaśa ṣoḍaśīḥ parigaṭahṇanti / katham? ardhapuruṣavyāsā pādonapuruṣāyāmā ṣaṭkaroti / tasyābhito dve caturaśre same sarvataḥ pādonapuruṣamātre / tāvakṣṇayā likhet / śiṣṭaṃ pratyekamardhapañcamaṃ karoti /

ardhapañcamamardhapañcamaṃ ca nava /
navasu ṣaṭsu kṣipteṣu pañcadaśa /
tatpucchaṃ -- pucchaṃsaṃjñaṃ bhavati /
karaṇānyucyante //

sundararājīyā vyākhyā

athoktameva śyenacitaṃ prakārāntareṇa vyākhyātuṃ brāhnaṇaṃ punarupanyasyati------

śyena -- yate

puruṣasya -- dyate

ṣoḍaśyaḥ -- ṣoḍaśāṃśāḥ /
tāścaturbhāgīyā iṣṭakāḥ viṃśatyadhikaṃ śataṃ /
"śadantaviṃśateśveti' ḍaḥ /
sāratniprādeśaḥ saptavidhogniḥ puruṣakṣetrasya ṣoḍaśībhirviṃśatyadhikaṃ śataṃ sampadyate //

tāsāṃ -- tmani

ātmani catvāriṃśat ṣoḍaśyo bhavanti //

tisraḥ --t tare

athātmano vimāna āha --

adhyardhātmā

ṣoḍaśīnāṃ nirasnaprakāro'pyayāna prati śroṇyaṃsānityukto veditavyaḥ /

śira ttaraḥ

ṣoḍaśabhāgor'dhāṣṭamā aṅgulayaḥ / aratniprādeśarahitaprakṛtike tu pūrvavat pakṣāyāmasya triṃśadaṅgulahānirdraṣṭavyā / dvipuruṣāyāme dvātriṃśat ṣoḍaśyaḥ / ṣoḍaśabhāgena caikā / evaṃ trayastriṃśat / tataḥ--

pakṣā -- ṣyanye

dakṣiṇeṣāṃ dakṣiṇapūrvāṣyardhāni nirasyet / uttareṣāmuttarapūrvāṇi /

pakṣā namanaṃ pakṣāṅgra triṃśadaṅgulaṃ caturaśrakṛtamutsṛjya śirasi pakṣasya sārdhasaptadaśadviśatāṅgulasya madhye lekhāṃ kṛtvā pakṣāpyayasyāparānte puruṣamātraṃ veṇuṃ niyamya tasyāṃ lekhāyāṃ nipātayet /
yatra nipatati lekhāyāṃ tatra nitodaṃ kuryāt /
śaṅkuṃ nihanyāt tatra puruṣaṃ niyabhya tataḥ purastātpuruṣānte nitodaṃ kṛtvā tadanuguṇaṃ pūrvāparāvantāvālikhet /
pūrvaśyene dvipuruṣāṃ rajjumityuktameva saṃnamanamatra prakārāntareṇoktamanusandhātavyam //

ete -- khyātaḥ

dvipu -- pucchaṃ aṣṭādaśānāṃ ṣoḍaśīnāṃ karaṇyo nava tilayukte saptaviṃśatiśatāṅgule pārśvayorakṣṇayārūpe bhavataḥ /
pucchātmaśirasāṃ ṣoḍaśī saṃkhyā bhūmau likhitvā draṣṭavyā //

kapardibhāṣyam

Like what you read? Consider supporting this website: