Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

Sutra 16.12

pucchāpyaye caturthyau viśaye | tayos tu paścāt pañcamyāv anīkasaṃhite || ĀpŚus_16.12 ||

upadhānakāle ekasmin pakṣe ṣaṣṭiḥ prathamā udīcīrudagāyatā nidadhyāt -- upadadhyāt triṃśatrriṃśadviparyasya kāritāḥ / evamuttarapakṣe'pi / pucchasya pārśvayorubhayoḥṣaṣṭayaḥ aṣṭāvekasmin pārśve'parasmiṃśvāṣṭau / kathamityāha -- pucchāgre tisraḥ tāsāṃ purastādekām / evamuttarasmin pārśve viparyasya kāritāḥ / pucche cātmani ca sthite tiryak -- tayoś ceti tayoḥ paścātpucche anīkasaṃhite -- mukhasahinte meṣayūthavat /

ṣoḍaśaḥ khaṇḍaḥ

karavindīyā vyākhyā

catu -- mam

triṃśadaṅgulāyāmaṃ pañcadaśavyāsaṃ yattatpañcamaṃ karaṇam //

tasyā -- ṣaṣṭham

pañcamasyākṣṇayā bhedaṃ kṛtvā ṣaṣṭhaṃ karaṇaṃ bhavati pādeṣṭakā /
tasyaikatriṃśadaṅgulamanyat pañcadaśāṅgulamanyadakṣṇayā ekonaviṃśatitilādhikaṃ trayastriṃśadaṅgulam /
etat ṣaṣṭhaṃ karaṇam //

puruṣa -- mam

caturviṃśatyaṅgulāyāmaṃ tadardhavistāraṃ caturaśraṃ kṛtvā tasya dakṣiṇata uttarataś ca tādṛśe caturaśre /

evaṃ trīṇi caturaśrāṇi kṛtvā dakṣiṇottaracaturaśre dakṣiṇāparakoṭī pratyālikhet /
evaṃ pārśvamānyau ṣaḍviṃśatyaṅgule aṣṭāviṃśatitilādhike /
tiryaṅbhānyau catuviṃśatyaṅgule /
etatsaptamaṃ karaṇam //

evama -- ṣṭamam

saptamavatrrīṇi caturaśrāṇi kṛtvā dakṣiṇaṃ dakṣiṇāparakoṭiṃ pratyālikheduttaramuttarāparakoṭiṃ prati /
evamapi te eva pārśvamānyau pūrvaṃ pārśvaṃ dvādaśāṅgulaṃ paścimaṃ tu ṣaṭtriṃśadaṅgulaṃ /
yadeva tadaṣṭamaṃ karaṇam //

caturbha -- mam

caturbhāgīyāyā ubhayato bhedo'kṣṇayābhavet / iyamapi pādeṣṭakā / pārśvamānyau akṣṇayā ekaviṃśatyaṅgule saptatilasahite tiryagekaṃ triṃśadaṅgulam / evaṃ navamaṃ karaṇam /

athopadhānamucyate--

upa -- dhyāt

upadhānakāle dakṣiṇe pakṣe ṣaṣṭiḥ prathamā udīcīrnidadhyāt / uttare ca ṣaṣṭim / chāndaso vibhaktivyatyayaḥ /

puccha -- ṣṭhayāḥ

ṣaṣṭhakaraṇotpannā aṣṭāvaṣṭau pucchapārśvayoḥ /

upadhānaprakāramāha ----

tisro -- kām

pucchapārśvayorityeva / tisro'gre pucchasya dakṣiṇaśroṇyāmekā prācī bāhyaviśeṣā / tasyā uttarato dve nānāgre viśeṣasahite / tayoḥ purastādekā bāhyaviśeṣā

prāgagrā /
tasyāḥ purastātpūrvavattisraḥ /
tāsāṃ purastāt pūrvavadekā /
evamudakpārśve'pi //

pucchā -- ye

pucchātmasandhau dve caturthyau viśaye /
aviśeṣādātmani pucchaṃ ca same //

tayo -- hite

tayoś ca paśāvat dve pañcamyāvartheṣṭake /
anīkaṃ mukham /
tena saṃhite meṣayuddhavat //

ṣoḍaśaḥ khaṇḍaḥ

sundararājīyā vyākhyā

catu -- pañcamam

triṃśadaṅgulāyāmaṃ pañcadaśāhgulavyāsaṃ / samakarṇaṃ dīrghacaturaśram /

tasyā -- ṣaṣṭham

puruṣa -- mam

yathā purastātprādeśastiryaṅbhānī paścāttu prādeśatrayam / saptamāṣṭamayorubhayorapi pārśvaphalakāni saptaviṃśakāni ṣaṭtilonāni /

catu -- mam

caturbhāgīyāmubhayato'kṣṇayābhinnāyāṃ catvāro navamā bhavanti trikoṇāḥ / teṣāmekaṃ karaṇaṃ navamaṃ / tasyaikaṃ phalakaṃ triṃśadaṅgulaṃ / anye ekaviśake saptatile /

upa -- dhyāt

prathamāḥ prathamakaraṇakṛtāḥ /
evaṃ ṣaṣṭaya ityādiṣu udīcīrudagāyatāḥ //

puccha -- ṣaṣṭayaḥ

prāgāyatā etāḥ / āsāmupadhānaprakāramāha --

tisra -- kāḥ

tisṛṇāṃ dve prāgagre / ekā pratyagagrā /

pucchā -- ye

udagagrā dakṣiṇāgrā ca / te ātmānaṃ pucchaṃ ca pañcadaśāṅgulāvete /

tayo -- hite

anīkasaṃhite mukhasaṃhite / udagāyate /

ṣoḍaśaḥ khaṇḍaḥ

kapardibhāṣyam

Like what you read? Consider supporting this website: