Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

caturbhāgīyādhyardhā | tasyāś caturbhāgīyāmātram akṣṇayā chindyāt | tac caturtham || ĀpŚus_16.5 ||

caturbhāgīyādhyardhaṃ bhūmāvālikya caturbāgīyāṃ na tyajet /
tathābhūteṣṭakā yena karaṇena kiyate taccaturthaṃ karaṇam /
ṣoḍaśīṃ catubhiriti vakṣyati /
tadetatkaraṇam //

karavindīyā vyākhyā

apya -- śyenaḥ

apyayaśavdenātmanaḥ pakṣupacchaśirasāṃ sandhirucyate /
śiraso'pyayādārabhya āpakṣāpyayāt pucchāpyayādārabhya āpakṣā pyayāt /
evamivahīti gatam //

kara -- prathamam

puruṣasya pañcamaṃ caturviṃśatiraṅgulaya ekataḥ /

anyatoviṃśatiraṅgulayaḥ prathamaṃ karaṇam /
yathāyoganataṃ bhavet -- upadhāne yathāyujyate tathā kuryāt /
namanaprakāraśvopari śyene vakṣyate /
prathamādayaḥśabdā vyavahārasaukaryāya //

tedve -- yam

prathamakaraṇe prāgāyate dakṣiṇamekamuttaramekamiti saṃhite caturviṃśatyaṅgule pārśvamānyau catvāriṃśadaṅgule tiryaṅnānyau / tayorekānamanavidhinā madhye nirṇatā ekapārśve unnatā / taddvitīyaṃ karaṇam /
prathamakaraṇasya ṣaḍbhāgo viṃśatyaṅgulamaṣṭabhāgena pañcadaśāṅgulena yathāyoganatena vardhayet; yathā ṣaḍbāgaḥ pabhānurodhī vakraḥsyādaṣṭamabāga ātmānurūpa ṛjurbhavettattṛtīyaṃ karaṇam //

caturbhā rthaṃ caturbhāgīyāṇūkākhyā / sādhyardā kāryā / tasyāścaturbhāgīyāmātramakṣṇayāmātramakṣṇayā chindyāt /

etadṛktaṃ bhavati--pañcacatvāriṃśadaṅgulāyāmaṃ triṃśadahgulavyāsaṃ kṛtvā triṃśadaṅgulamakṣṇayā chindyāt /
evamekā pārśvamānī /
pañcacatvāriṃśadaṅgulayaḥ ekā tiryaṅbhānī triṃśadahgulayaḥ ekākṣṇayā sthitā dvicatvāriṃśadaṅgulayaḥ caturdaśa tilāḥ /
etaccaturtaṃ karaṇam //

sundararājīyā vyākhyā

apya -- chindyāt

pakṣapucchaśiro'pyayebhyaḥ anyonyaṃ pratyakṣṇayā paricchindyāt / evamātmanor'dhapuruṣo nirasto bhavati /

evamiva -- prathamam

caturviṃśatyaṅgulaṃ / pārśvaphalakam / viṃśatyaṅgulaṃ tiryakphalakam / yathāyoganataṃ yathā yujyate pakṣe tathā natam / tasyaikākṣṇayārajjuḥ pañcatriṃśikā viṃśatitilayuktā / aparā ṣaḍviṃśikā ṣaṭtilayuktā / evaṃ kṛte pakṣāyāmasya dvādaśabhāgaḥ ekānnaviṃśatirahgulayaḥ tilau ca iṣṭakāvyāso bhavati / tadetatprathamaṃ karaṇam / aratniprādeśarahitaprakṛtike pakṣāyāmasya triṃśadaṅgulahāniḥ / tadanuguṇaṃ ceṣṭakānāṃ namanaṃ bhavati / tatra karṇau ekaviṃśakaikānnatriṃśakau tilatrayayuktau /

tedve -- dvitīyam

yathā ṣaḍaśrī bhavati tathā saṃhite /

pratha -- tṛtīyam

pañcadaśāṅgulavyāsaṃ aratnayāyāmaṃ samakarṇaṃ dīrghacaturaśraṃ prāgāyataṃ mūmau likhitvā prathamena prāgāyatena yuñjayāttattṛtīyam / ṛjvavasthitameva prathamāpekṣayā natamityucyate yathāyoganatamiti /

caturbhāga -- caturtham

ekā pārsvamānī pañcadaśāṅgulā / anyā pañcacatvāriṃśadaṅgulā / ekā tiryaṅnānī triṃśadaṅgulā / anyā dvicatvāriṃśadaṅgulā sacaturdaśatilā /

kapardibhāṣyam

Like what you read? Consider supporting this website: