Apastamba Sulba-sutra [sanskrit]
29,967 words
The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)
Sutra 15.4
pañcāratniḥ puruṣaḥ | caturaratniḥ vyāyāmaḥ | caturviṃśatyaṅgulayo'ratniḥ | tadardhaṃ prādeśa iti kḷptiḥ || ĀpŚus_15.4 ||
pañceti -- etatpuruṣasya pramāṇam / caturiti -- etadaratnipramāṇam / kḷptiḥ -- evaṃ kalpanā / itiśabdaḥ prakāre / anenana mārgeṇa kalpayedityarthaḥ / triṃśadaṅgulaṃ caturbhāgīyam /
śyenaḥ -- pakṣiviśeṣaḥ / tadākāramagniṃ cinvīta svargakāmaḥ / vayasāṃ vā eṣa pratimayā cīyata iti vayomātrasadṛśaḥ prākṛto'gniḥ / ayaṃ tu śyenasadṛśaḥ / kīdṛśaḥ śyena ityāha --
vakrau -- anṛjū pakṣau yasya sa vakrapakṣaḥ / vyastaṃ vistīrṇaṃ pucchaṃ yasya mūlādārabhya uparyupari vistīrṇaṃ saḥ / paścāt prāṅudūtīti udūhanamunnayanaṃ prathamapakṣārdhaṃ mūlādārabya paścātprabhṛti prāgunnayet / purastātpratyaṅṅudūhati / dvayaṃ pakṣārdhaṃ madhyādārabya purastāt prabhṛti pratyagunnayet / evamivahīti nipādasamudāyaḥ prasiddhau /
vayasāṃ madhye -- śyenānāṃ pakṣayormadhye /
nirṇāmaḥ -- nirṇamanaṃ nirgatya prahvībhāvaḥ /
vijñāyate -- śrūyate dṛśyat vā /
pakṣanirṇāma iti vacanasāmarthyāt pakṣayormadhye nirṇāmaḥ dṛśyate -- pakṣiṇāṃ dṛśyate iti //
prākṛtamagnimātmapakṣapucchaśiraḥsu vibhajet / kān vibāgānityāha -- pucchāt prādeśakṣetramātmanaśvatuṣpuruṣādekapuruṣakṣetrama (ṣṭau) ṣṭādaśacaturbhāgīyāḥ yāvati kṣetre upadhīyante tāvaccātmakṣetraṃ saṃgṛhya tāsāṃ caturbāgīyānāṃ tisro(gneḥ)gre śiraḥ kuryāt / avaśiṣṭapañca daśa(viṃśati)caturbāgīyāḥ puruṣaḥ prādeśaśvaprākṛtayoḥ adhyaratnipuruṣayoḥ pakṣayorvibhajet -- kṣipedityarthaḥ /
evaṃ satyardhadaśamā aratnayaścaturbhāgonāṅguliśvaikaikaḥ pakṣaḥ /
ardhatṛtīyapuruṣa ātmā /
puruṣamātraṃ pucchaṃ /
tisraścaturbhagīyāḥśiraḥ //
"pañcāratniragnau puruṣaḥ / yāvān puruṣa ūrdhvabāhustāvāna bhavatīti puruṣapramāṇaviśeṣavidheḥ / anyatra caturaradniḥ /
caturviṃśatiraṅgulayo'ratniḥ /
tadardhaṃ prādeśaḥ /
sa ca dvādaśāhgulaḥ /
kḷptiḥ-- acāryasya samayaḥ //
taittirīyake kāmyaprakaraṇe paṭhito'pyayaṃ śyenacit nitya eva svargaphalakatvāt caturaśrāgnivattasyāpi svargaphalakatvaṃ / "suvargāya vā eṣa lokāya cīyate / yadagniḥ' iti liṅgāni cātra prāgeva darśitāni /
śrutyanataranidaṃ śyenacidvākyasya śe,bhūtaṃ / tatra vakratā pakṣamadhye / vyāsaḥ pucchāgre / pakṣayorvakrīkaraṇaprakāramapi śrutirevāha ----
pasvātprāṅūdūhati pakṣamadhye / purastātmatyuṅṅudūhati pakṣāgrāpyayayoḥ /
evamiva hi vayasāṃ pakṣasya madhye madhyapakṣaṃ nirṇāmo vakratā / madhyepakṣanirṇāmaḥ -- vayasāmutpatatāṃ pakṣamadhye nirṇāma evamiva hi dṛśyata ityarthaḥ /
sāratniprodaśaścaturaśro'gniryāvān sampadyate tāvānevāyaṃ śyenaciddhavati / sāratniprādeśagrahaṇasya prayojanamuktameva /
tatra --
ādadhīteti śeṣaḥ pucche puruṣādadhikaṃ prādeśamātmanaścaturthaṃ puruṣaṃ caturbhāgīyāśvāṣṭau ātmana evādadhīta / śiṣṭa ātmā / ardhatṛtīyaḥ puruṣaḥ / pucchaṃ puruṣapramāṇa(mātra)meva /
tāsāṃ tisraścaturbhāgīyāḥ śiraḥ prakalpayet /
pucchādātmanaśvātra śeṣaṃ dvedhā vibhajya pakṣayornidadhyāt / ekaikasmin pakṣe prādeśārdhaṃ ṣaḍaṅgulaṃ ātmacaturthādardhaṃ ṣaṣṭirahgulayaḥ / pañcānāṃ caturbhāgīyānāṃ madhye puruṣāyāme pakṣe nyaste pādenā ekānnatriṃśatirahgulayaḥ prākṛtaḥ pakṣaḥ / catuśvatvāriṃśadadhikaśatāṅgulayaḥ / ebhiḥ sahitaḥ pādonaikānnatriṃśacchatadvayāṅgulaḥ sampadyate / tadetadvakṣyati ardhadaśamā aratnaya ityādi /