Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

Sutra 14.14

sarvaiś chandobiś cinuyād ity ekam | prākṛtair ity aparam || ĀpŚus_14.14 ||

caturdaśaḥ khaṇḍaḥ

sarvaiśchandobhirdāśatayibhiśvetavya ityekā śrutiḥ /
prākṛtaiḥ -- prakṛtau yāni chandāṃsi agrirmūrdhetyādīni tairevetyaparā śrutiḥ //

ityāpastambasūtravivaraṇe śulbākhyapraśne kapardisvāmibhāṣye

caturthaḥ paṭalaḥ

karavindīyā vyākhyā

śmaśā -- te

śmaśānamiva cinvīta pitṛloke vṛddhiṃ kāmayamānaḥ /

dvayāni -- yitvāt

gataṃ / agnayāyatanaprakārarūpāṇi dvayānyapi śmaśānāni loke dṛśyante caturaśrāṇi parimaṇḍalāni ca /

caturaśaḥ -- śraḥ

prakṛtitvāccaturaśrameva cinvīta na maṇḍalamiti samāsa uktaḥ / śmaśānāni droṇacitetivat kartavyāni / tsaruṃ varjayedanyatsarvaṃ droṇavat vimānāni / dvādaśabāgīyā adhyardhāḥ ardhāḥ pādāś ca dvādaśabhāgīyāḥsaptaviṃśatiraṅgulayaḥ trayodaśatilāś ca / adhyardhā ekatastādṛśāḥ anyata ekacatvāriṃśadaṅgulayaḥ trayaś ca tilāḥ ardhāḥ pādāḥ ekato dvādaśabhāgīyāsadṛśāḥ anyatastadardhāḥ /

pādā ekato dvādaśabhāgīyāsadṛśāḥ anyato navāṅgulayaḥ sādhikāśvatvārastilāś ca /
upadhāne prathamaprastāre purastāt paścāccādhyardhāḥ caturaśrābhaiḥ pracchādanaṃ /
pādābhirar dhābhiś ca saṃkhyāpūraṇaṃ /
dvitīye dakṣiṇata uttarataśvādhyardhābhiścaturaśrābhiḥ pracchādanādi pūrvavat //

chanda -- te

chantobhiḥ ṛgbhiśvīyate iti cchandaśvit etāvāneva viśeṣaḥ /
anyat sarvaṃ prakṛtireva //

sarvai -- kam

savairndaśatayīgataiśchantobhiśvinuyāt / tāni sahasradhā vibhajya teṣāmekaikena bhāgenaikaikāmiṣṭakāmupadadhyāt /

yajuṣāṃ sthāne chandāṃsi bhaveyuḥ /
tatra yāvatyaḥ yajuṣmatyaḥ iṣṭakāḥ tāvatyaśchandāṃsi vibhajya teṣāmekaikena vibhāgenaikaikāmiṣṭakāṃ yajuṣmatīrūpadadhyāt /
laukampṛṇāstu pūrvavadevana /
athavā daśatayīgataiḥsarvaiśchandobhirgāyatrībhīstriṣṭubbhirjagatībhiranuṣṭubbhirvṛhatībhiruṣṇigbhiḥ paṅktibhirakṣarapaṅktibhirviṣurupābhistredhā vibhaktābhiraticchandobhistridhā vibhaktaisarvābhirddvipadābhiś ca purastādāramya yājñasenībhirupadadhyāt //

prākṛ -- nām

prākṛtaiḥ agnikāṇḍagataiḥ agnirmūrdhetyanuvākasthairgāyatrayādibhiḥ na daśatayībhirityaparam / nāsmātparaṃ vibhajyata iti siddhāntitam / atra ślokāḥ --

ekaikavṛddhā ekaikadhā hyagnayaḥ kramaśa ekaśatam /
paṭale tṛtiya uditāsteṣāṃ bhedāścaturtādau //
prakṛtistvavahṇīnāmekavidhā vātha saptavidhāḥ /
ekavidhaprakṛtitve tadā ṣaṇṇāṃ na pakṣapucchāni //
saptavidhaprakṛtitve bhavati ca teṣāṃ sapakṣapucchatvam /
saptavidhaprabhṛtīnāṃ saiva bhavetprakṛtirekaśatavidhāt //
karaṇīnāṃ dvādaśāṃśaiḥ tairuktāṃśayutāyutaiḥ /
pṛthagutpannarūpābhiriṣṭakābhistridhopadheḥ //
traidhamekavidhādīnāṃ cāturvidhyaṃ sapakṣataḥ /
evaṃ praugayugmasya traidhaṃ nānyadapakṣataḥ //

dvau caturaśrau praugau rathacakradroṇacitsamūhyaś ca /

paryupapūrvau cāntyau śmaśānacicchandaśvitiśyenau /
kaṅcidalajau saptavidhāḥ pañcar pūvavaddaśadahanāḥ //

praugacidubhayapraugo rathacakro droṇacichśmaśānāgniḥ /

ete tvapakṣapucchāḥ kūrmacidādyāḥ paroktāś ca /
anye sapakṣapucchā agnaya uktāḥ pravakṣyamaṇāś ca //
śyenapramukhānanalān vyākhyāsye paṭalayorihottarayoḥ //

iti karavindasvāmi kṛtāyāṃ śulbapradīpikāyāṃ caturthaḥ ṣaṭalaḥ

sundararājīyā vyākhyā

(śmaśa -- yate) (dvayā -- tvāt) (catu) ktaḥ /

atra caturaśratve trīṇi śatānyaṣṭāviṃśatiśvāṅgulāḥ ekavintitilāś ca karaṇī / tasyā dvādaśena saptaviṃśatyaṅgulena trayodaśatilayuktena dvādaśabhāgīyāḥ / tadardhena pādyāḥ tṛtīyena ca navamyaḥ / adhārś ca pūrvavat / upādhāne'dhyardhā dvādaśapurastātpratīcyaḥ /

pasvāddvādaśa prācyaḥ / śeṣaṃ droṇateva / tatra sarvābhāvāt ṣoḍaśeṣṭakā hīyante / ato'gnimadhye dve uddhṛtyāṣṭādaśanavamyo nidheyāḥ / dviśataḥ prastāraḥ / evamevāparaḥ /

prācyudīcyostu viparyāsaḥ / maṇḍale śmaśānīcadrathacakracitā vyākhyātaḥ

chandaḥayate

chandobhiśvīyat iti chandaśvit / chāndasaḥ karaṇa upapade vkip / anyatra karmaṇyagnayākhyāyāmiti /

sarvaiḥ paraṃ tatra sarvairgāyatrayādibhi ścaturuttaraiḥ atidhṛti paryantaiḥ caturdaśabhirutkṛtiparyantairvaikaviṃśatyā trivṛtkakubhādiviśeṣayuktairdāśatayībhya āhṛtaiśchantaubiḥ sarvā iṣṭakāśvinuyādityekaṃ mataṃ /

prākṛtairagnir mūrdhetyanuvākādhītairyājñasenyarthaiḥ punaḥ punarabhyastairityaparaṃ mataṃ /
asyāgreḥ prakṛtivadeva rūpaṃ /
kecitu vayasāṃ eṣa pratimayetyasyāpi nityatvādvayasa ākāramapīcchanti /
yathāha -- vodhāyanaḥ -- tasya rūpaṃ śyenākṛtirbhavatīti //

iti śrīmatsundahahājakṛtāyāṃ śulbapradīpikāyāṃ caturthaḥ paṭalaḥ

kapardibhāṣyam

Like what you read? Consider supporting this website: