Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

paricāyyenoktaḥ || ĀpŚus_14.7 ||

pūrvavatparicāyyena vyatyāsaḥ /

karavindīyā vyākhyā

samū -- te

samūhanamatra guṇo nākṛtiviśeṣaḥ / tametamagniṃ cinvīta paśukāmaḥ / samūhyaśabdasya pravṛttinimittamāha----

samūha dhāti

samūhanniva upadhāna itti parito'gnikṣetramiṣṭakāḥsthāpayitvā samūhan -- sampādayanniva yathāyathā bāhyābhyantarā iṣṭakāḥ unnatā bhaveyuḥ tathātathopadadhyāt /
ayamarthaḥ -- yathā sarvamagnikṣetramantarata unnataṃ bahirninataṃ bhavati tathā puriṣeṇa kṛtvā tatreṣṭakā upadhāya sapurīṣābiḥ kṣetrapūraṇaṃ kuryāditi //

dikṣucā -- yate.

dikṣu catṛsṛṣvapi cātvālāḥ / purīṣāṇāṃ vāhulyāccātvālabāhulayaṃ dikṣvekaikaṃ cātvālaṃ śamyayā vimāya kāla eva prakṛtivaduttaravediṣu yavayati / tebhyaḥ

sarvebhyaḥ purīṣāṇyādāya citimabhyūhayediti /
prakṛtānyeva vimānakaraṇopadhānāni //

paricata -- te

paricayanamatra guṇaḥ / kṣutyarthaṃ vyācaṣṭe --

madhyamā -- yyaḥ.

tṛtīyasyāṃ citāvākramaṇādisvayamātṛṇṇāntamupadhāya hiraṇyeṣṭakābhirgaṇaiḥ pradakṣiṇaiḥ pradakṣiṇaṃ svayamātṛṇṇāṃ paricinuyāt / prākṛtānāṃ sthānānāṃ vādhakaṃ paricayanam / eṣa dviśataḥ /

upa -- ktaḥ

upacayanamapi guṇaḥ / upacayanaṃ samīte cayanam / tānyeva vimānakaraṇopadhānāni / sarvaṃ paricāyyavat / ayaṃ bhedaḥ -- ādyasya bahirārabhya svayamātṛṇṇāsamīpe samāptiḥ / dvitīyasya svayamātṛṇṇāsamīpa ārabhya vahiḥsamāptiḥ /

sundararājīyā vyākhyā

atha caturdaśaḥ khaṇḍaḥ

samū dhāti

agnanikṣetraṃ parita iṣṭakāḥsthāpayitvā samūhan ekatra rāśīkūrvannivopadadhāti //

dikṣu cātvālā sa paricāyyaḥ

svayamātṛṇṇāmupadhāyānyāḥsarvā iṣṭakāḥsvayamātṛṇṇāṃ parita upadadhāti / na tu prācīḥ pratīcīrityādayo viśeṣāḥ / pūrvaḥpūrvo gaṇaḥsavayamātṛṇṇāsamīpe / tatastato bahiruttarauttaraḥ / anayoḥsamūhyaparicāyyayoḥ prakṛtivadeva rūpaṃ iṣṭakāś ca viśeṣāvacanāt / athavā samūhasya paritaḥsthitvā samūhane kriyamāṇe maṇḍalarūpa iṣṭakācayo bhavatītyarthānmaṇḍalarūpatvamagnerbhavati / paricāyyasyāpi svayamātṛṇṇāparicayanaṃ maṇḍalarūpa evāgnāvupapadyate iti arthādeva maṇḍalarūpatvaṃ / tathāca bodhāyanaḥ -- samūhyaparicāyyau pūrveṇa rathacakracitā vyākhyātāviti /

upacā -- kraḥ

pūrvasyaivedaṃ śākāntarīyaṃ saṃjñāntaramityarthaḥ /

kapardibhāṣṭam

Like what you read? Consider supporting this website: