Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

Sutra 12.1b

pādeṣṭakāś ca vyatyāsaṃ cinuyād yāvataḥ prastārāṃś cikīrṣet || Sūtra _12.1b ||

pādeṣṭakāś ca dvādaśīvadhāstrayodaśavidhāśvārdheṣṭakāś ceti śulbāntaram / asmākamapi prauger'dheṣṭakāḥ kāryāḥ / ekavidhādiṣvapi yadi prathamaprastāro dvādaśabhiḥ dvitīyastrayodaśabhirityasminpākṣer'dheṣṭakāḥ kāryāḥ / itarathā saṅdhayā na pūryata eva /

tatra ślokāḥ --

dvividhe mānikā rajjuḥsaptatyā ca śatena ca /
aṅgulīnāṃ mitā syādūnāgnerdaśamistilaiḥ //
trividhe mānikā rajjuraṣṭottaraśatadvayam /
ṣaḍbhireva tilairūnā gaṇakaiḥ parikalpitā //
vidhaspāpi caturthasya mānikā rajjurucyate /
mitā śatadvayenātha catvāriṃśādhikena ca //
vidhasya pañcamasyeyamaṣṭaṣaṣṭiḥśatadvayī /
ekādaśatilairyuktāṃ mānikāṃ gaṇakā viduḥ //
caturbhiś ca navatyā ca śatābhyāṃ ca mitā bhavet /
tribhireva tilairūnā ṣaḍhvidhasya vidhānikā //

upadhāne'bhitaḥ pādāstisro rītyo'tha dvādaśyaḥ / tataḥ pañca trayodaśyaḥ / tata ekā trayodaśī / pādarītiḥ tata ekā trayodaśī tatastisro'bhitaḥ pādā rītyāṃ dvādaśyaḥ / dvitīyasyāṃ ekā caturthī ca tebhyo'nyo'ṣṭamī /

eṣa prastāraḥ /
aparasmin prastāre dve rītyau trayodaśyekā trayodaśī pādā tata ekābhihitapādā trayodaśī /
tataścatasro dvādaśyaḥ /
atha madhyamāḥṣaḍiṣṭakāḥ caturbhedāḥ, eṣa dviśataḥ prattāraḥ //

vyatyāsamiti -- gatametat //

Like what you read? Consider supporting this website: