Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

Sutra 11.11a

pādeṣṭakākṣiḥ saṅkhyāṃ pūrayet || Sūtra _11.11a ||

iha pādeṣṭakāśabdena puruṣasya pūrayitavyasya caturbhāgakārikā aṇūkā gṛhyante / pañcamabhāgīyāś ca kṛtā upadheyā ityucyante / dvādaśa caturbhāgīyā ātmani / prathamā rītiḥ pañcamabhāgīyānām / dvitīyā rītiścaturbhāgīyānām / ṣaṣṭhī prādeśānām / navamī caturbhāgīyānām / śiṣṭe pañcamabhāgīyāḥ / eṣa prastāro dviśataḥ / atra kecana yājñikāḥ anupāśitaguravaḥ ācāryābhiprāyamajānantaḥ ūnāddūya(hya)dhikaprastāraṃ kurvanti / asya tu sūtrakārasya pratiprastāraṃ pūrayediti vadatastadanabhipretameva / yadyevamabhimatamabhaviṣyat sarvatra pratiprastāraṃ saṃkhyāṃ pūrayediti nāvakṣyat / uktaṃ ca; tasmāddviśataḥ prastāraḥ

kartavyaḥ /

tatra ślokaḥ --

aṣṭau śroṇyaṃsayoś ca syuḥ pādāḥ sūtrakṛteritāḥ /
tāsāṃ madhye caturthyaḥsyuḥ caturdaśa caturdaśa //
sandhyantarāle pañcamyāḥ pādaiś ca daśbhiḥsaha /
tāsāṃ madhye daśa proktāḥ prācyasyuḥśulbakarmaṇi //
aṣṭau pucchasya pūrvārdhe caturthyaḥśiṣṭa eva tu /
dvitīyā navamī caiva catturthī nāma vātmani //
udīcya eva nityaṃ syurmadhyāḥ pañcamapādakaiḥ /
kṛtābhiścaturaśrābhiraṇūkovira .... tnibhiḥ //
asyā eva sapādābhiḥ prastāro dviśataḥ kṛtaḥ //
iti //

karavindīyā vyākhyā

apara yāḥ

dvitīye prastāre pucchāpyaye evaṃ pañcapañcamabhāgīyā upadheyāḥ /
aviśeṣādātmapucchayoḥsamaṃ praviṣṭāḥ //

ā dhyāt

viśayāścaturdaśabhiḥ pādaiḥ prakṛtatvāt pañcamabhāgīyānāṃ yathā yogaṃ paritaḥsarvataḥ upadadhyāt / viśayānāṃ purastāddaśa /

sarva yet

pakṣayostriṃśattriṃśacpañcamabhāgīyāḥ purastātprabhṛtyātmani pracchādyamāne udagāyatāḥ pañcamabhāgīyānāṃ nava rītayaḥ / caturdaśīyānāṃ pādānāṃ dakṣiṇato dve pañcamabhāgīye uttarataś ca dve / pucche tu yathoktābhiḥ pracchādyāmāne bahubhedaprasaṅgāt ṣaḍbhāgīyā utpannā api na yuktā iti ṣaḍbhāgīyāstisrastisro viśayānāṃ paścāt pucchapārśvayoḥ pratīcīrupadadhāti ""tāsāṃ pārśve dvedve caturbhāgīye pratīcyau upadhāya tāsāṃ madhye tisraḥ ṣaḍbhāgīyāḥ pratīcīrupadadhthāt / aparārdhe cāṣṭāvaṇūkeṣṭakā upadadhyāt / evamātmani viśayābhiḥ saha ekonaśataṃ pañcamabhāgīyāścaturdaśaprādeśāḥ pakṣayostriṃśattiṃśat pañcamabhāgīyāḥ pucche dvādaśa caturbhāgīyā nava ṣaḍbhāgīyāḥ / etāḥ ṣaḍūnaṃ dviśatam / tatra ṣaṭsaṃkhyā sampādyā'

pāde yet

atra navapañcamabhāgīyārītīnāṃ madhyasthāmekāṃ pañcamabhāgīyārītimuddhṛtya madhye viṃśatiprādeśeṣṭakā udīcīrupadadhyāt / atra catuḥsaṃkhyātiricyate / atireke adhikapramāṇopadhānena saṃkhyāpūraṇasyānyāyyatvādaṇūkāḥ pañcamabhāgīyānāṃ sthāna iti paribhāṣayāṇūkopadhānena saṃkhyāpūraṇasya nyāyyatvācca / tataḥ prādeśarotyā pūrvarītiḥ yathā saṃśliṣṭā bhavati tathā kṛtvā pūrvāntarītimuddhṛtya tatrāṣṭāvaṇūkā upadadhyāt / evaṃ prādeśarītyāḥ paritastisro rītīḥ pracyāvya dvitīyāṃ rītimuddhtyāṣṭāvaṇūkā upadadhyāt / evaṃ dviśataḥ prastāraḥ / atra kecita -- prathame prastāre pucchāgre daśaprādeśānupadhāya pādeṣṭakāśvānādṛtya pañcadaśabhāgīyābhiḥsaṃkhyāṃ pūrayanti / bhedamapi sahante /

prathame'pi prathame'pi prastāre sandhyantarāle'ṇūkāstatpādāśvopadadhāti /
tathopadhāne prayojanaṃ mṛgyam /
kecitu pracchādanakāle saṃkhyāpūrakāṇāṃ sthānamavaśiṣya pracchādya saṃkhyāpūrakā upadadhati /
tatra tu sūtrāñjasyamasti naveti cintyam //

tatr.a ślokāḥ /

ūrvarsthiśabdasaṃyuktā śrutirmukhyātra kṛtā / ācāryeṇaiva sūtrāṇāṃ ṣaḍbhāgīyā kṛte tu / ākyātamarthaṃ cācāryaistathorvasthīti sūtritam / ṣaḍbhāgīyāpadaṃ taddvadapyanyaiḥsūtrritaṃ paraiḥ / hiraṇyakeśināṃ śulbe tathorvasthīti sūtritam / vyākhyātāro'pi tatraitat ṣaḍbhīgāyāparaṃ viduḥ / bodhāyanaś ca bhagavān same tu caturaśrake / turyapañcamaṣaṣṭhaiś ca sapādaiḥ karaṇaṃ vyadhāt / urvasthināmadheyānāmupadeśabalādiha / pracchāditānāmābhistadbādhaḥsūtrakṛteṣṭate / aratnayo'pyaṇūkāś ca chādane syurviparyayāt / pūrvasminnaparasmiṃś ca prastāre saṃbhavo na hi / na pañcadaśabhāgīyā śrūyate tra dvitīyake / śrūyante tāstu pūrvāgnau na tatpūrvo dvitīyakaḥ / prakṛtitvāddvayoragnayoḥ nityatvācca dvayorapi / atastāsaṃ dvitīye'gnau kathaṃ prāptirvimṛśyatām / kintu tāsāṃ tu yatkāryaṃ tatrāṇūkāstu bodhitāḥ / prathamāgnerato'nyatra tatsthāne syuraṇūkikāḥ /

ye tvatra pañcadaśabhāgīyābhiḥsaṃkhyāpūraṇaṃ kurvanti te kimupadeśato prāptaṃ manvate? atideśato ? ubhayathāpi na yujyate /
dvayoḥ prakṛtitvāt prakṛtivikārābhāvācca /
nanvaṇūkāḥ pañcadaśabhāgīyānāṃ sthāna iti vacanasāmarthyāttāsāṃ prāptirbhaviṣyati //

it.i cenna; pañcadaśabhāgīyānāṃ sthāna iti vacanaṃ tatkārye saṃkhyāpūraṇo'ṇkānāṃ prāpakam / na tu saṃkhyāpūraṇamātre tāsāmapyu padhāyakam / tasmāccintyamidam / sathamarthamidamācāryeṇoktaṃ? ucyate -- upadhīyamānānāmiṣṭakānāṃ saṃkhyāyāḥsthāne / na ca prastārai saṃkhyāsampattau yadiṣṭakābhedādavayavabhedaḥsyāt sa marṣaṇīya iti manyamānenoktam / tadetaddvitīyaśyene pratipādayiṣyate / kecittu yājñikā nyūnādhikaprastāramagnau kurvanti samudāye saṃkhyāsampattiṃ manyamānāḥ / tadayuktam / pañcadaśaprabhṛtibhiḥ prastāreḥ sahasrādi saṃkhyāyāṃ sampādyamānāyāṃ viśeṣāśravaṇe "samaṃ syādaśrutatvāt' iti prastārāṇāṃ dviśatatvasyaiva nyāyyatvāt / rathacakrāgnau tasya karaṇyā dvādaśenetyādinā dviśatānāmevotpādanācca / nanu yatra yatra prastāre pūrayediti vacanāntaramasti tatra prastāre saṃkhyāpūraṇamastu / tadyatra nāsti tatra samudāyasaṃkhyā pūraṇasaṃkhyā itarathā pūraṇavacanasyānarthakyaprasaṅgāt / ucyate -- na tatrānarthakyaprasaṅgaḥ / kathaṃ? tatra hi nyāyaprāptaṃ saṃkhyāpūraṇaṃ tatsādhanatvena pañcadaśabhāgīyānāṃ vidhānāt / yadi sarve prastārā dviśatāḥ kimarthameṣa dviśata prastāra ityucyate? siddhe satyārambhamātroddeśena sarveṣāṃ prastārāṇāṃ dviśatatvasampādanārtham / yathaikavidhaprastāro dviśataḥ evamanye'pi sarve prastārā dviśatasaṃkhyāḥ kāryāḥ / pūraṇavacanā bhāve'pīti nyāyaprāptamevārthaṃ anuvādena draḍhayitumayaṃ yatnaḥ / tasmātsarve prastārā dviśatāḥ kāryā iti na nyūnādhikā iti siddhaṃ sarvaprastārāṇāṃ dviśatatvam / prakṛtibhūtaḥsaptavidha uktaḥ / idānīṃ nityā vikṛtaya ucyante -- ekavidheti / ekavidhādīnāṃ ṣaḍvidhaparyantānāṃ ṣaṇṇāmagnīnāṃ tasyatasyāgneḥ karaṇīnāṃ dvādaśabhāgena trayodaśabhāgena ca iṣṭakāḥ kārayet / atraikavidhasya karaṇī śataṃ viṃśatiḥ (120) aṅgulayaḥ / dvividhasya ekonasaptatiśataṃ aṅgulayaḥ catuviṃśatitilāś ca / (169 2 / 3 4 / 4) trividhasya dve śate sapta ṅgulayaḥ ekonatriṃśattilāś ca (207 2 / 3 9 / 4) caturvidhasya dve śate catvāriṃśaccāṅgulayaḥ (240) pañcavidhasya dve śate ṣaṣṭhiraṅgulayaḥ ekādaśa tilāś ca (260 1 / 3 1 / 4) ṣaḍvidhasya dve śate trinavatiraṅgulayaḥ ekatriṃśattilāś ca (293 3 / 3 1 / 4) / etāsāṃ karaṇīnāṃ sarvato dvādaśenaikaṃ karaṇam / sarvatastrayodaśenaikaṃ karaṇam / tayoḥ pādeṣṭakānāṃ karaṇaṃ cakārādardheṣṭakānāmapi ṣaḍvidhaṃ navavidhaṃ karaṇam / upadhānamucyate -- abhitaḥ pādāstisro rītyo dvādaśyaḥ / tataḥ pañcarītyastrayodaśyaḥ / tata ekā trayodaśīpādāḥ / tata ekā trayodaśyaḥ / tatastisro'bhitaḥ pādā dvādaśyaḥ iti trayodaśa rītyaḥ / tatra dvitīyāyāṃ rītyāṃ dvādaśyāṃ caturthīmaṣṭamīṃ ceṣṭakāmuddhṛtya dvedver'dheṣṭake upadadhyāt / tatraiva copāntye uddhṛtya catasror'dheṣṭakāḥ / dviśata eva prastāraḥ / dvitīye prastāre dve rītyau trayodaśyaḥ / tata ekā 6yodaśīpādā / tata ekābhitaḥ pādā trayodaśyaḥ / tataścatasro rītyo dvādaśyaḥ / tata ekābhitaḥ pādā dvādaśyaḥ / tatastisro rītyastrayodaśyaḥ iti trayodaśa rītyaḥ / atra madhyamāyāṃ ṣaḍuddhṛtya pādā upadadhyāt / prastāro dviśataḥ / athavā prathamaprastāre dvādaśabhiḥ dvitīyastrayodaśabhistathocyate / kṛtsnadvādaśī pakṣe dīrghā pādeṣṭakā ardheṣṭakāś ca tatratatra prathamaprastāre prācyaḥsaptadaśa rītayaḥ / tāḥsarvā dvādaśeṣṭakāḥ / tāsāṃ sarvāsāṃ dakṣiṇā ardheṣṭakābhiḥ / tata ekā pādābhistatastisro dvādaśībhistata ekā pādābhistata ekārdhābhiḥ / tata ekā pādābhistatastisro dvādaśībhiḥ / antyārdhābhirevaṃ saptadaśa rītayaḥ / tatra ṣañcamīṣaṣṭhīsaptamīnāṃ rītīnāmantyāstisra uddhṛtya ekāṃ dvādaśīmupadadhyāt / athaikādaśī dvādaśī trayodaśīnāmantyāḥ tisra uddhṛtya ekādaśīmupadadhyāt / evaṃ dviśataḥ / yaddvitīyaṃ trayodaśabhirudīcyo rītayaścaturdaśa tāsāṃ prathamārdhābhirdvādaśītrayodaśībhirantyārdhābhiḥ tāścaturdaśa rītayaḥ / evaṃ dvādaśa śatamiṣṭakāḥ / tatra pūrvārdhe trayodaśīḥ ṣaḍuddhṛtya caturviṃśatiṃ pādā upadadhyāt / evaṃ dviśataḥ / yadi sarve prastārā dvādaśībhiḥ tadā pūrvoktaprakāreṇa prathamaṃ prastāramupadhāya dvitīyaprastārata eva rītīrudīcīrupadadhyāt / eṣa dviśataḥ / yadi sarve trayodaśībhiḥ, tadā dvitīyaprastāroktā rītiḥ prathame prastāre prācīrupadhāya paścārdhe trayodaśīruddhṛtya pādā upadhāyāparasmin prastāre udīcīrupadadhyāt / eṣa dviśataḥ / yadyekatra trayodaśānyato dvādaśa tadā prāgāyatā iṣṭakā udīcyaḥ trayodaśa rītayaḥ / tāḥṣaṭpañcāśacchataṃ ca pūrvasyāṃ rītyāṃ pañcamyāṃ cāṣṭāvaṣṭāvuddhṛtyāṣṭāviṃśatiṃ pādāḥ dve dve cārdhe / evaṃ dviśataṃ /

dvitīye prastāre eva prācyo rītayaḥ /
yatra dakṣiṇataḥ uttarataśvāṣṭāvaṣṭāvuddhṛtya pūrvavat pādā ardhāśvopadadhyādevaṃ dviśataḥ /
evameva praugādiṣvapi karaṇāni dvādaśabhāgīyābhistrayodaśabhāgīyābhirvā yathāyogamupadhāya pādeṣṭakābhirardheṣṭakābhiś ca saṃkhyāṃ pūrayet /
alamatiprasaṅgena //

sundararājīyā vyākhyā

ubhayatra prādeśamātramaviśeṣāt / tataḥ purastāddaśa prādeśāḥ pārśvayordvaidvau /

sarvamagniṃapūrayet

ātmani viśayābhiḥsaha udīcyo daśa rītayaḥ, tāsāṃ dvitīyāṃ navamīṃ caturthībhirupadadhāyāt, ṣaṣṭhīṃ prādeśaiḥ / ātmaśeṣe pakṣayoś ca pañcamabhāgīyāḥ / pucchasyāparārdhe pārśvayormadhyato nava ṣaḍbhāgīyāḥ prācyaḥ / pucchaśeṣe dvādaśāṇūkāḥ / evaṃ dviśataḥ prastāraḥ /

Like what you read? Consider supporting this website: