Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

Sutra 10.10

vijñāyate ca ḥna jyāyāṃsaṃ citvā kanīyāṃsaṃ cinvīteti' || ĀpŚus_10.10 ||

nigadavyākhyātametat / caturthoti -- iṣṭakāparimāṇamiha triṣāhasramityucyate / triṣāhasrameva niyataṃ / nocyeta anīkavadāvṛttiḥsyāt / anyasyāvidhānāt / amumevārthaṃ darśayituṃ śrutiṃ darśayati -- vijñāyata iti / jyāyāṃsaṃ -- dviṣāhasraṃ triṣāhasraṃ citvā kanīyāṃsaṃ -- sāhasraṃ na cinuyāditi pratiṣedhaḥ / tathār'dhāṣṭamamardhanavamaṃ citvā ekavidhāptārghavidhaparyantā na cetavyāḥ /

ityāpastambasūtra vivaraṇe kapardisvāmibhāṣye

śulbākhyapraśne tṛtīyaḥ paṭalaḥ.

karavindīyā vyākhyā

utsedhādhikyaṃ ca prastārānekatve na bhavatītyāha --

dviṣā stārāḥ

dviṣāhasre'gnau dviprastārāḥ tūṣṇīṃ purīṣābhyūhanam / " tāsu purīṣamabhyūhatīti'gapḷ nākṣa anye ca citidharmāḥ /

catu māṇam

āhareṣu -- prayogeṣu / caturthapabrabhṛtiṣu prayogeṣvanantaroktaṃ triṣāhasraṃ nityaṃ; na nyūnādikamityarthaḥ / nanvanantarārthādeva triṣāhasraṃ caturthaprabhṛtiṣu nityaṃ bhaviṣyati kimarthamidamucyate? ucyateyadītaṃ nocyate, tarhi anīkavadāvṛttiḥ prasajyeta / yadvā dvitīyatṛtīyanimittā vivṛddhiriti caturthādiṣu sāhasrameva prasajyet / ata idamucyate -- "nityamiṣṭakāparimāṇamiti' / amumevārthaṃ śrutyā prathayati --

vijñā te

jyāyāṃsamadhikapramāṇaṃ kaniyāṃsamalpapramāṇam /
dviṣāhasraṃ triṣāhasraṃ kṛtvā na sāhasraṃ cinvīta /
tatrriṣāhasrameva cinvīta //

tatr.a ślokāḥ --

yadatra pucche prādeśamupadhāyeti sūtritam /
tadabhedāya pucchāgre pṛthaggrītiniṣedhakam //
agrasya rītibhede syurbahvayaḥ pucche bhidā yataḥ /
ataḥ pucchādanārambhaḥ pucchāgraprabhṛtirbhavet //
tathopadhāne tanmūle yatkṣetramatiricyate /
caturbhirardhaiḥ prādeśasahitaiśchādayettataḥ //
apyaye viparītoktirevamarthavatī bhavet /
prādeśamātrā nāgre syustathā bahubhidā yataḥ //
chādane viniyuktānāṃ sāmarthyeṃ nāsti yatra tu /
tatrānyābhiḥsamarthābistatratyābiśchadirbhavet //
pracchādayeti vacanaṃ sarvāgniviṣayaṃ yataḥ /
ataḥ pañcamabhāgīyā pāṇibāhuḷyahetukā //
vyatyāsenopadhānasya vyatyāsavacanasya ca /
punaḥkriyā tatra tatra bhedābhāvaikahetukā //
vyatyāse lokataḥsiddhe tatrāsau yatate yataḥ /
teneṣṭakā 6bhedo'pyamṛṣya iti gamyate //
saṃkhyāmātramanūdyeha pūraṇaṃ vidadhāti yat /
tena manyāmahe sāmyaṃ sarvaprastāragocaram //
nyūne tu pūrayeduktaiḥ sāmyasyāyatanīsthateḥ /
atireke kramābhāvāt prastārāḥsarvataḥsamāḥ //

iti karavindasvāmikṛtāyāṃ śulbadīpikāyāṃ tṛtīyaḥ paṭalaḥ

sundararājīyā vyākhyā

dviṣāhasre triprastārāḥ

pratiprastāraṃ saṃdhānārtaṃ purīṣaṃ bhavati / cityante mantrataḥ /

caturthaprabhṛti parimāṇam

nityamuttaraṃ triṣāhasrameva --

vijñāyate cinvīteti

sarevatrāgniṣu dakṣiṇottare pārśve sadṛśe evopadheye / tathā pāśvātyapaurastye / yadevamāha -- "adyardhā daśa purastāddaśa paścāt aṣṭāvaṣṭau pādeṣṭakāḥ pakṣāgrayosvatasraśvalatasraḥ pakṣāgrīyāḥ, ityādi / tadāha bodhāyanaḥ -- "paśudharmā ha agniryathā vai paśordakṣiṇeṣamasthnaṃ yaddakṣiṇaṃ taduttareṣāmuttaram, ityādi / etacca sati saṃbhave; yadāha -- "dvitīyacaturthayosvānyatarataḥ pratisaṃhitāmekaikāṃ triṃśatṣaṣṭayaḥ, ekaṃ pañcamīm' iti ca /

dviśatā eva sarve prastārāḥ. pratiprastāraṃ saṃkhyāpūraṇavacanāt rathacakre dviśatayoreva prastārayorvacanāt eṣa dviśataḥ prastāra iti śyenaciti vacanācca /
ataśvoḍā nākasadaśvaikīkṛtya saṃkhyeyāḥ /
bodhāyanastvāha -- "pañcamyāṃ citau saṃkhyāpūrtirdviśatāḥ prastārāḥ /
pañcacoḍābhirnākasadaḥsamānasaṃkhyāḥ pratīyāt' iti //

daśamaḥ khaṇḍaḥ

iti sundararājīye āpastambaśulbasūtravyākhyāne

śulbapradīpe tṛtīyaḥ paṭalaḥ

kapardibhāṣyam

atha caturthaḥ paṭalaḥ

Like what you read? Consider supporting this website: