Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

Sutra 10.6a

pañcadaśabhāgīyābiḥ saṅkhyāṃ pūrayet || Sūtra _10.6a ||

gatametat / pūrvavaddviśataḥ prastāraḥ /

karavindīyā vyākhyā

apara ṇāḥ

dvitīye prastāre'dhyardhā ātmano dakṣiṇe bhāge daśopadadhyāduttare daśa //

yathāpra kṣau

prathamaprastāre yathā pakṣāvupahitau tathā pucche / yathā pucchamupahitaṃ tathā pakṣayoḥ / etaduktaṃ bhavati -- pucchāgre pucchāgrasandhau pañca pañcādhyardhā upadheyāḥ / pakṣayostu pārśvayoḥ adhyardhā upadheyāḥ, tatra viśeṣamāha --

viparītā pyaye

pucchāpyaye pakṣāpyayavadatideśaprāptānāmadhyardhānāṃ ātmani aratni mātratvaṃ puccher'dheṣṭakāmātratvaṃ ca prāptotītyata āha / atra viparītā bhaveyurardheṣṭakā mātrāṇyātmani bhaveyuraradnanimātrāṇi puccha ityarthaḥ / asya ca bhedābhāvaḥ prayojanamiti pūrvasminneva prastāra uktaṃ /

sarvama yet

atra purastāt prabhṛtyātmani pracchādyamāne pucchāpyayaviśayānāṃ purataḥ puruṣamātre prādeśo'vaśiṣyate / tatra pañcamabhāgīyānāmasambhavāt bhedābhāvāya pañcārdheṣṭakā udīcya upadheyāḥ, tāsāmupadhāne heturuktaḥ / atrātmanyadhyardhānāṃ madhye pañcaṣaṣṭiḥ pañcama

karavindīyā vyākhyā

bhāgīyāḥ pañca cārdhāḥ, pakṣayordvādaśa dvādaśa pañcamabhāgīyāḥ, pucche pañcadaśa etāḥ caturuttaraśataṃ pañcamabāgīyāḥ, pañcacārdhāḥ, catuḥpañcāghadadhyardhāḥ /
etāḥ triṣaṣṭiḥ śataṃ ca, atra saptatriṃśatsaṃkhyā sampādyā //

pañca yet

atra pakṣayorātmani pucche catasraḥ pañcamabhāgīyā uddhṛtya ṣṭtriṃśataṃ pañcadaśabhāgīyā upadadhyāt /
atmani pūrvasyāṃ rītyāṃ madhye pañcoddhatya daśārdheṣṭakā udīcīrupadadhyādevaṃ dviśataḥ prastāraḥ //

sundararājīyā vyākhyā

aparasminatathāpuccham

atrāpyayayoḥ pañcapañcādhyardhāḥ / pārśveṣu pañcapañcādhyardhāḥ, aratnanivṛddhau ṣaṭṣaḍiti draṣṭavyam / pucchāpyaye upadhīyante tāsāmardheṣṭakāmātrāṇyātmani bhavanti / pucche'ratnimātrāṇi / etacca prādeśavṛddhau / itarathā ardheṣṭakāmātrāṇyeva pucche /

sarvamagniṃapūrayet

pūrvavadātmani madhye catasraḥṣaḍvoddhṛtya ekaikasya sthāne navanavāṣṭāṅgulāḥ / sāratniprādeśapakṣe pucchāpyayasthābhyaḥ prākpañcārdheṣṭakā udagāyatā upadheyāḥ / ātmani pūrvarītyāṃ madhyamāḥ pañcod dhṛtya daśārdheṣṭakā udagāyatā upadadhyāt / evaṃ dviśataḥ / aratniprādaśābhāve tu catu pañcāśatā pañcataśabhāgīyābhiḥ dvayūnaṃ dviśataṃ bhavati / pucchapārśvayorevaikaikāṃ pañcamīmapohya catasror'dheṣṭakāḥ prāgāyatāḥ / evaṃ dviśataḥ /

kapardibhāṣyam

Like what you read? Consider supporting this website: