Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

sarvataḥ prādeśas tac caturtham | samacaturaśrāḥ pañcadaśabhāgīyās tat pañcamam || Sūtra _9.6c ||

aṣṭāṅgulena kārikāstatpañcamaṃ karaṇam / samacaturaśrā iti kimarthamiha saṅguhaṇam? yasminnagnau samacaturaśrā eveṣṭakāḥ tatrāpyāsāṃ praveśo yathā syādityevamartham / vakṣyati ca "aṇūkāḥ pañcadaśabhāgīyānāṃ sthāna' iti / aṇūkapañcadaśabhāgīyayorekaviṣayatvam /

karavindīyā vyākhyā

(karaṇāni kārayet)

idānīmiṣṭakānāṃ karaṇānyucyante -- pāribhāṣikaḥ puruṣaḥ pañcāratniḥ / tasya pañcamenāratninā / pañcamenoti jātāvekavacanam / pañcamairityarthaḥ / kārayetkuśalaiḥ / tairaratnibhiścaturbhiḥ prathamaṃ karaṇam

tāsā -- tīyam

tāsāṃ pañcamakṛtānāmeveṣṭakānāṃ ekataḥ -- ekasmin bhāge'dhyarthāratnayāyāmāḥ tāsāṃ karaṇaṃ cattaddvitīyaṃ kārayet /
tāsāmeveti sarvatra saṃbadhyate //

puru -- tīyam

yāsāmekasmin pārśve caturviṃśatyaṅgulayaḥ ekato dvādaśāṅgulayastāsāṃ yatkaraṇaṃ tattṛtīyam /

sarvar -- tham

yāsāṃ sarvataḥ prādeśaḥ pramāṇaṃ tāsāṃ yatkaraṇaṃ taccatirtham / sarvato grahaṇaṃ prādeśagrahaṇena vkacidghuhaṇaṃ sūcayati /

sama -- ñcamam

puruṣasya pañcadaśabhāgo'ṣṭāṅgulayaḥ / tena parimitāḥ pañcadaśabhāgīyā iṣṭakāḥ īṭṛśāḥsamacaturaśrāḥ, tāsāṃ yatkaraṇaṃ tatpañcamam / samacaturaśragrahaṇādeva pañcadaśabhāgīyānāṃ kāryeṇūkādayaḥ prāptāḥ / tatra prāgudakpaścimeṣu caturaśratvaniyamo nāstīti jñāyate / dvitīyādivyavahāraḥ kimarthaḥ? adṛrṣṭārthameva / tathopadhānādiṣu darśanāt /

sundararājīyā vyākhyā

athaivaṃ vimitasyāgneriṣṭakākaraṇānyāha --

karaṇāni kārayet

ekamidaṃ karaṇaṃ aratnimātraṃ samacaturaśram /

tāsā tīyaṃ ṣaṭtriṃśikā pārśvamānī, tiryaṅbhānī catuviṃśikaiva /

puruṣya tīyaṃ evamardheṣṭakāḥ /

(sarvataḥatpañcam)

aṣṭāṅgulāḥ /

kapardibhāṣyam

Like what you read? Consider supporting this website: